B 1-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 1/3
Title: Skandapurāṇa
Dimensions: 29 x 3.5 cm x 295 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/157
Remarks:

Reel No. B 1/3

Title Puruṣottamamāhātmya

Remarks assigned to the Utkalakhaṇḍa of the Skandapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 29 x 3.5 cm

Binding Hole 1

Folios 177

Lines per Folio 6

Foliation figures in the right margin of the verso

Scribe Śobhana

Place of Deposit NAK

Accession No. 2-157

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || avighnam astu ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

munayaḥ ucuḥ (!) ||

bhagavan sarvaśāstrajña sarvatīrthamahātmya(!)vit |
kathitaṃ yat tvayā pūrvaṃ prastute tīrthakīrttane || 
puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanaṃ | 
yatrāste dāravatanuḥ śrīśobhānavalīlayā ||
darśanān muktidaḥ sākṣāt sarvatīrthaphalapradam |  (fol. 1r)

End

svargapratiṣṭhāgatidaṃ sarvapāpāpanodanaṃ ||
etad rahasyam ākhyātaṃ purāṇeṣu sugopitaṃ ||
vaiṣṇavebhyo vinānyeṣu na tu vācyaṃ kadācana ||
kutarkopahatā ye ca duradhītaśrutā ‥‥ ||
nāstikā dāṃbhikā nityaṃ paradoṣopadarśinaḥ ||
avaiṣṇavā moghajīvās tebhyo gopyaṃ sadaiva hi || || (fol. 177r)

Colophon

iti śrīskandapurāṇai(!) caturaśītisāhasre utkalakhaṃḍe jaiminiruṣi(!)saṃvāde śrīpuruṣottamamāhātmye ʼṣṭacatvāriṃśo ʼdhyāyaḥ || śrīpuruṣottamamāhātmyaṃ saṃpūrṇṇaṃ || ||

upanayatu maṃgalaṃ vaḥ sakalajaganmaṃgalālayaḥ śrīmān
dinakarakiraṇavibodhitanavanalinanibhekṣaṇo vyāsaḥ ||

svasti prajābhyaḥ paripālayaṃtu nyāyena mārgeṇa mahīṃ mahīśāḥ ||
gobrāhmaṇebhyaḥ śubham astu nityaṃ lokāḥ samastāḥ sukhino bhavantu ||

kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī ||
deśo ʼyaṃ kṣobharahito brāhmaṇāḥ santu nirbhayāḥ ||
nīlādrināthacaraṇaṃ(!) śaraṇaṃ mamāstāṃ || ||

vasuvaṃsasaṃbhavena sobhanākhyābhidhena bhūsureṇa likhitam idaṃ pustakaṃ || || (fol. 177r–v)

Microfilm Details

Reel No. B 1/3

Date of Filming 22-07-1970

Exposures 178

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 27-12-2002