B 101-16 Svayambhūcaityabhaṭṭārakoddeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 101/16
Title: [Svayambhūpurāṇa]
Dimensions: 32 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.:
Remarks:

Reel No. B 101/16

Inventory No. 74525

Title Svayambhūcaityabhaṭṭārakoddeśa

Remarks

Author

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 32 x 12 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 3/653

Manuscript Features

Excerpts

Beginning

namaḥ śrīdharmmadhātave ||

natvārkkabandhuṃ jagadekabandhuṃ svayaṃbhūbhaṭṭārakam ādidevaṃ ||
jarārujāmṛtuharaikadakṣaṃ vakṣye taduddeśam ahaṃ samastaṃ ||

nepāle jagati khyāte gośṛṃgo nāma parvvataḥ ||
bhedo ʼsti ca yuge tasya namasya(!) jugaladvayaṃ(!) ||
yuge satya(!) padmagiris tretāyāṃ vajrakūṭakaḥ ||
gośṛṃgo dvāpare khyātaḥ kalai(!) gopucchaparvat⟪e⟫aḥ ||
gate kāle bhaviṣye(!) ca varttamāne pravarttate ||
iti taddeśavāśīyairḥ(!) nāma sā⟪hme⟫[(dhyaṃ)] gurūcyate(!) ||
nānādhātumayaḥ so ʼsti nānāvṛkṣair alaṃkṛtaḥ ||
nāgakeśaracāmp⟪o⟫ey⟪o⟫air bak⟪ū⟫ulaiḥ pippalais tathā ||
kovidāraiś ca lakṣaiś ca, tūṇais tālai(!) tamālakaiḥ ||
ityevam ādibhi(!) vṛkṣais channaḥ pakṣinikūjitaḥ ||
nānāhṛdyaphalopeto nānānirjharanāditaḥ ||
nānāmṛgakulair(!) kīrṇai(!) nānāpuṣpābhivāsitaḥ ||
(fol. 1v1–6)

End

oṃ cale cule cuṇḍe svāhāti(!) mantreṇa japyataṃ(!) ||
samākirac cānudinaṃ tato bhaktam (abhujyata) ||
asyopasthānacaryāya (vaśatyādyāpi sā) vrati(!)
asya puṇyaprabhāvena(!) †caito† dvādaśavatsare ||
paṃcābhijñāsināsī sā bhaviṣyati na śaṃsayaḥ(!) ||
ityavocaj jaga(!)chreṣṭhoḥ(!) śākyasiṃho jagadguruḥ ||
śrutveti kāśyapavarabhikṣavo bodhimārgagāḥ ||
maitreyāpramukhādevānāgalokāsurādayaḥ ||
sā ca sarvvāvatiparṣad anumodanta(!) ityalaṃ ||    ||
(fol. 15v4–7)

«Sub-Colophons»

iti śrībhaṭṭārakoddeśonāma prathama parichedaḥ || || (fol.3r6)

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe pūjāphalavarṇanonāma dvitīyaparichedaḥ || (fol.4v3–4)

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe chandohotpādanonāma tṛtīyaḥ paricheda || || (fols. 5v8–6r1)

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe grāmādisamudbhavonāma caturthaparicheda || o || (fol. 7r7–8)

iti svayaṃbhūcaibhaṭṭārakoddeśe tīrthopatīrthanirūpane guṇavarṇanonāma paṃcamaparichedaḥ || o || (fol. 9v2)

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe dharmmadhātuvāgīśvarapravarttanonāma ṣaṣṭamaparicheda || (fol. 12v3)

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe dharmmadhātuvāgīśvaraguptonāma saptamaparicheda || || (fol. 13v4)


Colophon

iti śrīsvayaṃbhūś caityabhaṭṭārakoddeśe mahāprabhāvavarṇano nāmāṣṭamaḥ paricchedaḥ samāptam(!) ||    || śubham ||    || (fol. 15v7–8)

Microfilm Details

Reel No. B 101/16

Date of Filming

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-02-2004