B 101-2 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/2
Title: Svayambhūpurāṇa
Dimensions: 31 x 11.5 cm x 170 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/1375
Remarks:


Reel No. B 101-2 Inventory No. 74485

Title Svayambhūpurāṇa

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 31 x 11.5 cm

Folios 170

Lines per Folio 7

Foliation Numerals in the right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1375

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya || ||

pañcavarṇṇān samuccāryya pañcabhūtany abhāvayat ||

pravṛttau pañcatatv(!)ātmā pañcabuddhātmane namaḥ || 1 ||

yadāpannataḥ prāpya tatvaṃ(!) viśālaṃ pravṛttiṃ nivṛttiṃ ca vijñāya bhaktāḥ ||

mahāmohajālaṃ drutaṃ bhedayitvā nyalīnaj jine sadguruṃ tan namāmi || 2 |||

natvā triratnaṃ jagadekaratnaṃ sapatna(mārāhi) vipatnayatnaṃ ||

(vakṣye) svayambhūhavatathyakahyam aśokaguptātmajavādaramyaṃ || 3 ||

jaya śrījinakalposāvāśrito bodhimaṇḍape |

dharmāsanasthito brūte jinaśrīpramukhān yatīn || 4 ||

śrīsvayambhūsamutpattikathāṃ vakṣyāmi satkathāṃ ||

yayā pāpakṣayaḥ puṇyaṃ sāvadhānatayā śṛṇu || 5 ||

guptendriyaṃ guptaputram aśokaśokamānasaḥ ||

aṣṭādaśānāṃ hi bhrūṇāṃ lakṣairvṛṃtaṃ vyajijñapat || 6 ||

jātakānāṃ bhagavataḥ sahasrāṇi śrutāni me ||

garbhāvakramaṇīmārabhaṃgībodhikathāśrutā || 7 ||

(fol.1v1-6 )

End

svayan\ṃbhūguṇamāhātmyapustakaṃ yo likhel likhāpayet tena sarvaṃ mahāyānasūtralikhitaṃ likhāpitaṃ bhavet likhitaṃ pratiṣṭhāpitaṃ yatra tiṣṭhet tatra

caityavat tat pustakam atyarcya sarve buddhāḥ pūjitā bhaviṣyanti yaś caitad upadeṣṭāraṃ yathāvidhipūjya bhojanaiḥ samatoṣayet tena sarve buddhā dharmāḥ saṃghā yogino brahmacāriṇo bhojitā bhaviṣyanti kim evaṃ bahunoktena kalau saddharmavilāpakāle saddharmaśravaṇatulyaṃ puṇya ⟪na⟫ syāt ||

(nirargaḍādikaraṇo) ʼsamarthadānapāramitādipurāṇabodhilābhe pyasamarthas tatkathā śravaṇena tat phalam iti bhavantopi tāni phalāni prāpya bodhilābhāḥ saṃtu

ity upadeśya jayaśrīr dhyānāgāram upāśrayat sarve sabhyāḥ svaṃ svaṃ (bhavanaguḥ(!)) || || (fol.170r6-170v3 )

Colophon

iti śrīsvāyaṃbhuve mahāpurāṇeśokatīrthayātrāphalastutikathanaṃ nāma dvādaśodhyāyaḥ samāptaṃ(!) || 12 || || śubhaṃ || ||                                                                         (fol.170v4 )

Microfilm Details

Reel No. B 101/2

Exposures 175

Used Copy Kathmandu

Type of Film positive

Remarks The 33, 80, 81, 104, folios are filmed twice.

Catalogued by BK

Date 06-02-2004

Bibliography