B 101-4 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/4
Title: Svayambhūpurāṇa
Dimensions: 27.5 x 8 cm x 134 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/341
Remarks:


Reel No. B 101-4 Inventory No. 74490

Title Svayambhūpurāṇa

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged.

Size 27.5 x 8 cm

Folios 134

Lines per Folio 6-7

Foliation Numerals in the right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-341

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ jeta vame sākesiṃha(!) || ❖ ku ku tārā upagupataṃ || ❖ pātaliputrai(!), jayaśrībhichu(!), jineśvarīrājāyatakana ||| .........

maitrīyātakana || ❖ †asvakarājāyātakana† || ❖ †bodhimadapamāhāviyā mai†,

❖ oṃ namaḥ śrīdharmmadhātuvāgīśvarāya, sarvvabuddhadharmmabodhisatvebhyaḥ ||

śrīmatā yena saddharmmas trilokya(!)saṃprakāśitaḥ ||

śrīghanaṃ taṃ mahābuddhaṃ vandehaṃ śaraṇāśritaḥ ||

natvā trijagadīśānaṃ , dharmmadhātujinālayaṃ ||

tatsvayambhūsamudeśaṃ , vakṣyāmi śṛṇutādarāt ||

śraddhayā yaiḥ śṛṇrātīmāṃ(!) svayaṃbhūtpattisatkathāṃ ||

†pariśuddhatrikāyaḥ sabodhisatvobha ced dhruvaṃ † ||

tad yathā || bhūt purā vijño, jayaśrīḥ sugatātmaja(!) ||

bodhimaṇḍavihāre sa vijahāra sasāṃghikaḥ

tara jineśvarī nāma , bodhisatvo mahāmatiḥ ||

śraddhayā śaraṇaṃ gatvā jayaśrī(!) ya upāśrayan ||

tadā dhīmāñ jayaśrīḥ || sa sarvvasatvahitārthavit ||

saddharmmaṃ samupādeṣṭaṃ sabhāsane samāśrayat ||

tatra sarvve madāsatvā, bodhisatvājinātmajā,

arhanto bhikṣavo brahmacāriṇaḥ śrāvakā api ||

(fol.1v1-2r2 )

End

saṃbuddhās tatra sarvvepi , pratyekasugatā api ||

arhanto bodhisatāś ca, kurvvantu maṅgalaṃ sadā ||

sarve lokādhipāś cāpi sarvveś(!) cāpi maharṣayaḥ ||

samālokya sadā tatra , prakurvvantu sumaṃgalaṃ ||

kāle varṣantu meghāś ca, bhūyāc chasyavatī sahī<ref name="ftn1">Read: mahī</ref> ||

nirutpātaṃ subhikṣaṃ ca bhavantu tatra sarvvadā ||

rājā bhavatu dhārmmiṣṭho(!) mantriṇo nīticariṇaḥ(!) ||

sarve lokāḥ || suvṛṣṭiṣṭva(!), bhavantu dharmmasādhinaḥ ||

sarvvasatvāḥ samācārāḥ saṃbodhinihitāśayāḥ ||

triratnabhajanāṃ(!) kṛtvā, sacaran tān sadā śubhe ||

iti jayaśriyādiṣṭaṃ śrutvā sarvvepi sāṃghikāḥ ||

evam astv iti prābhāṣya prātyanandan prasāditāḥ || ||

(fol.134r7-134v6)

Colophon

iti śrīdharmmadhātū... mhātmye(!) subhāṣitadaśamo ʼdhyāyaḥ samāptaḥ || 10 ||

ye dharmmā hetuprabhavā hetu(!) teṣāṃ tathāgataḥ

[teṣāṇ ca] yo nirodha evaṃ vādi(!) mahāśravaṇaḥ || ○ ||

yathā dṛṣṭaṃ tathā likhitaṃ (fol.134v6-7 )

Microfilm Details

Reel No. B101/4

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks The 32 folio is filmed twice.

Catalogued by BK

Date 10-02-2004

Bibliography


<references/>