B 102-3 Svayambhūtpattikathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 102/3
Title: Svayambhūpurāṇa
Dimensions: 37 x 11 cm x 189 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 5/7659
Remarks:

Reel No. B 102/3

Inventory No. 74484

Title Svayambhūtpattikathā

Remarks

Author

Subject Purāṇa

Language Newari

Text Features Marginal title svayaṃbhu in the left margin.

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 37 x 11 cm

Binding Hole

Folios 180

Lines per Folio 6

Foliation figures in the right margin and letter from 1–57 is also given in the left marginon the verso

Illustrations 2

Scribe Harṣanarasiṃha

Date of Copying NS 979 aṣāḍha vadi 8 roja 7

Place of Copying Lalitpur

Place of Deposit NAK

Accession No. 5/7659

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīratnatrayāya ||
oṃ namaḥ śrīsarvvabuddha bodhisatvebhyaḥ ||
namaḥ śrīsvayambhū dha(1v1)rmmadhātu vāgīśvarāya || ۞ ||
śrīmatāyena saddharmmam trīlokya saṃprakāśitaḥ ||
śrī(2)ghanaṃ taṃ mahābauddha vande śaraṇāśritaḥ ||
natvā trijagadīśānaṃ dharmmadhātuṃ jinālayaṃ || (3)
tat svayaṃbhu samuddeśa vakṣyāmi śṛṇu kādarāt || ۞ ||

śrīśākyasiṃha bhagavāna tvaṃ na(4)maskāra,
thvasapolayā śaraṇa || ۞ ||

Sub-colophon

iti śrīsvayaṃbhu(16v5)dharmmadhātu samutpattinidānakathā prathamodhyāyaḥ ||    ||

iti śrīsvayaṃbhucaitya bhaṭṭālakoddeśe pūkāphalavarṇṇaṇo nāma dvitīyo'dhyāya || 2 || ۞ || (35r2)

iti śrīsvayaṃbhu samutpattikathāyaṃ mahāhrada saṃgoṣaṇa dharmmadhātu padmagiri (56v4) saṃpraṣṭhāpano nāma tṛtīyodhyāyaḥ || 3 ||

iti śrīsva(80r2)yaṃbhucaitya samuddeśakathā vītarāgādi tīrtharāṣṭra pravarttaṇo nāma caturthodhyāyaḥ ||    ||

iti⟪ ⟫śrīsvayaṃbhu samutpattikathāyāṃ aneka tīrthasaṃjāta puṇyamāhātmya varṇṇaṇo nāma paṃcamodhyāya || ۞ || (98v3)

iti śrīsvayaṃbhutpattikathāyā śrīdharmadhātu vāgīśvarābhīdhāna prasiddha pravarttaṇo nāma ṣaṣṭa(123r5)modhyāyaḥ ||    ||

iti śrīsvayaṃbhu dharmmadhātu vāgīśvara guptīkṛta pravarttaṇo nā(147v5)ma saptamodhyāya ||    ||

iti śrī(175v5)svayambhutpattikathāyāṃ nāgasādhana suvṛṣṭhicālaṇo nāmāṣṭamodhyāyaḥ ||    ||

iti śrīsvayaṃbhukathā(180v5)yā mahācāryyaśāntikara nāma prasiddhiprakathana nāma naomodhyāyaḥ ||    ||

End

thvanali jayaśrībhikṣusa saṃghapani jineśvarī prabhṛtina nitya 2 ākāśa mārgaṇa bose oyāo nepālamaṇḍalasa oyāo saka(188v4)la tīrthasa snāna dāna yāṅāo śrī 3 svayaṃbhu bhagavānaske bhajanā yāṅā julo || śrījayaśrībhikṣu julasā śrīsvayambhu purāṇatvaṃ upadeśa bi(5)ya dhunakāo manasāsa mahāānandana bodhimaṇḍapa mahāvihālasa vasalapaṃ bijyāka julo ||    ||    ||

Colophon

iti śrī(188v6)svayambhūutpattikathāyāṃ subhāṣita dharmma māhātmyakathā sutraṃ samāptaṃ || ۞ || ۞ ||
ye dharmmā hetu prabhāvā hetu teṣāṃ tathāgataḥ |
hyeva(189r1)datteṣāṃ tathāgata evaṃ vādī mahāśramaṇaḥ || śubhaṃ ||    || ۞ || yostuḥ ||    ||
saṃvat 979 mti āṣāḍha va(2)di 8 roja 7 thvakuhnu thva śrī 3 svayaṃbhu kathā sidhayakā julo ||    || likhita taṃgalayā harṣanarsiṃna cogu julo || thva pustaka sakalasena (3) hlāya daokhe thva pustaka gvahmasena lobha yānāo kāya madu gvahmasena lobha yānāo kāla ohmayāta mahāpaṃca mahāpātaka lāyīo ju(4)lo ||    || śubhaṃ ||    ||
samvat 979 mti vaiśāṣa kṛṣṇa daśami śuklavāra thvakuhnu rātriyā ghaṭi 8 jāo velasa ratha mi(5)na nala devasametaṃ āṣāḍha dvādaśi para trayodaśi buddhavāra devalasa bijyācakala bugaṃ sāgū śubhaṃ

saṃ 1009 śrīkaruṇāmayayā ratha yātrā bachalātho 7 māpākāsa ratha todhula anaṃtu dayakā tachalāgā 10 karuṇāmaya rathe bijyāka(189v1)la dilāgā 5 jyāvalā pisāla, gā 6 anaṃtuṃ ratha gvatula dilāyā 10 jatanajuguti yānā ratha gvatugu thanā dilāgā jhiṃsvahnu (2) 13 karuṇāmaya rathe bijyāta guṃlāthva 3 kuruṇāmaya buṃga bijyāta ||

Microfilm Details

Reel No. B 102/3

Date of Filming

Exposures 180

Used Copy Kathmandu

Type of Film positive

Remarks Folios numbers 82–84, 86, 88–90, 94, 95, 99 and 185 are missing.

Catalogued by KT/JM

Date 23-06-2003