B 102-4 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 102/4
Title: Svayambhūpurāṇa
Dimensions: 32 x 10.5 cm x 258 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/784
Remarks:


Reel No. B 102-4 Inventory No. 74480

Title Svayambhūpurāṇa

Subject Bauddhāvadāna

Language Sanskrit, colophon in newari

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged

Size 32.0 x10.5 cm

Folios 258

Lines per Folio 5-7

Foliation Numerals in both margins of the verso side

Date of Copying [NS] 957 jyeṣṭhasudi 6 śukravāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4 -784

Used for edition no/yes

Manuscript Features

Insertions and notes are found in the margins and some of them are cancelled again.

Excerpts

Beginning

oṃ namo ratnatrayāya || ||

paṃcavarṇān samuccārya paṃcabhūtāny abhāvayat ||

pravṛttau paṃcatatvātmā paṃcabuddhātmane namaḥ || || 1 ||

yadāpannataḥ prāpya tatvaṃ viśālaṃ pravṛttiṃ nivṛttiṃ ca vijñāya bhaktāḥ ||

mahāmohajālaṃ drūtaṃ bhedayitvā nyalīnaj jine sadguruṃ taṃ namāmi || 2 ||

natvā triratnaṃ jagadekaratnaṃ sapatnam ārā(!) hi vipannayatnaṃ ||

vakṣye syaṃbhūdbhavatathyakathyam aśokaguptātmajavādaramyaṃ || 3 ||

jaya śrīr jinakalpo(!) sāvāśrito bodhimaṇḍapa(!) ||

dharmāsanasthito brūte jinaśrīpramukhān(!) yatīn ||

svayaṃbhū<ref name="ftn1">Read: svayambhuvaḥ </ref>samutpattikathāṃ vakṣyāmi satkathāṃ || ||

yayā pāpakṣayaḥ puṇyaṃ sāvadhānamanāḥ śṛṇu || 4 ||

(fol.1v1-5 )

End

nir[[na]]gaḍādikaraṇe ʼsamarthadānapāramitādipūrṇo bodhilābhepyasamarthas

tatkathāśravaṇe na †tatphalam iti bhavaṃtopi tāni phalāni prāpya bodhilā[[la]]sāḥ saṃtu || ityupadeśya(!)jayaśrīdhyānāgāram upāśayat sarve sasyāḥ(!) svaṃ svaṃ bhavanam aguḥ || || (fol.257v1-3)

Colophon

iti śrīsvāyaṃbhuve mahāpurāṇeśokatīrthayātrāphala(stuti)kathanaṃ nāma dvādaśodhyāyaḥ samāptaṃḥ(!) svāyaṃbhuvapurāṇaṃ || || ❁ || ? || || || ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ ||

†(hya)vadan teṣāṃ yo nirodha evaṃvādī mahāśramaṇaḥ† || || || ||

yosau dharmaḥ sugatagaṭitaḥ<ref name="ftn2">Read: sugatagaditaḥ</ref>paṭhyate bhaktibhāvān-

mātrāhīnaṃ katham api padaṃ pātragāthājaraṃ vā

jihvādoṣai(!) pavanacaritai(!) śleṣmadoṣaḥ(!)prakārair

yūyaṃ buddhā śvabhavanagatā bodhisatvā kṣamadhvaṃḥ(!) || || || ❁ ||

saṃvat 957 mitijyaṣṭhasudi 6 śukravāra thvaku(hnu) śridhayakājura śubhaṃ || || ||                                       (fol.257v3-258r5 )

Microfilm Details

Reel No. B 102/4

Exposures 260

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-06-2003

Bibliography


<references/>