B 102-6 Suvarṇaprabhā(sasūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 102/6
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 31 x 5 cm x 107 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/14
Remarks:


Reel No. B 102-6 Inventory No. 73375

Title Suvarṇaprabhāsasūtra

Remarks = A 917-10 to A 918-1

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 31.0 x 5.0 cm

Folios 107

Lines per Folio 5

Foliation Numerals in right margin of the verso side

Scribe Yaśodhara vajrācāya?

Date of Copying [NS] 729?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4 -14

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ |

namaḥ śrībhagavatyai āryaprajñāpāramitāyai ||

tad yathā | śrutismṛtigativijaye svāhā ||

śruta(!) mayaikasamaye gṛddhrakūṭe tathāgataḥ vijahāra dharmadhātau gambhīre buddhagocare || bodhisatvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatayā || dṛḍhayā ca mahāpṛthivīdevatayā |

hārītyā ca mahādevatayā || evaṃpramukhābhir mahādevatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakiṃnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat ||

kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyatiti(!) ||

bhagavān āha || gāthābhibhānaṃ(!) ca naduḥ(!) pṛcha(yā)(!)

virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭḥitaṃ ||

(fol.1v1-5 )

End

atha bhagavān āsanād yutthāya(!) brahmasvareṇāvocat |

sādhu sādhu te kuladevate śāstā dadāmi sādhu te kuladevate

punaś ca sādhv iti || ❁ || idam avocat bhagavān āttamanās

te ca bodhisatvā mahāsatvasamuccayā kuladevatā sarasvat⟪i⟫īmahādevīpramukhā sā ca sarvvāvavīpa || || rṣadasuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || (fol.107v3-5)

Colophon

|| āryyasuvarṇṇaprabhāsotamaḥ(!)sūtrendurājaḥ parisamāptaḥ || ❁ ||

ye dharmmā detu(!)prabhāvā hetu(!) teṣāṃ tathāgata |

†(hya)vadabh teṣāṃ ca yo nirodha || 0 || evaṃvādī

mahāśramaṇaḥ || 0 ||(de)yadharmmoyaṃ pravaramahā || || yāyinaḥ paramopāsakaśrījaśodharavihāravāsitaḥ(!) vrajācāryye(ṇa)…….. likhito ʼgamat

sampūrṇṇaṃ śubham astu sarvvadā || saṃvat 729? (fol.108r1-3 )

Microfilm Details

Reel No. B 102/6

Exposures 109

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-06-2003

Bibliography