B 102-6 Suvarṇaprabhā(sasūtra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 102/6
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 31 x 5 cm x 107 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/14
Remarks:
Reel No. B 102-6 Inventory No. 73375
Title Suvarṇaprabhāsasūtra
Remarks = A 917-10 to A 918-1
Subject Bauddhaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete
Size 31.0 x 5.0 cm
Folios 107
Lines per Folio 5
Foliation Numerals in right margin of the verso side
Scribe Yaśodhara vajrācāya?
Date of Copying [NS] 729?
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4 -14
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ |
namaḥ śrībhagavatyai āryaprajñāpāramitāyai ||
tad yathā | śrutismṛtigativijaye svāhā ||
śruta(!) mayaikasamaye gṛddhrakūṭe tathāgataḥ vijahāra dharmadhātau gambhīre buddhagocare || bodhisatvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatayā || dṛḍhayā ca mahāpṛthivīdevatayā |
hārītyā ca mahādevatayā || evaṃpramukhābhir mahādevatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakiṃnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat ||
kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyatiti(!) ||
bhagavān āha || gāthābhibhānaṃ(!) ca naduḥ(!) pṛcha(yā)(!)
virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭḥitaṃ ||
(fol.1v1-5 )
End
atha bhagavān āsanād yutthāya(!) brahmasvareṇāvocat |
sādhu sādhu te kuladevate śāstā dadāmi sādhu te kuladevate
punaś ca sādhv iti || ❁ || idam avocat bhagavān āttamanās
te ca bodhisatvā mahāsatvasamuccayā kuladevatā sarasvat⟪i⟫īmahādevīpramukhā sā ca sarvvāvavīpa || || rṣadasuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || (fol.107v3-5)
Colophon
|| āryyasuvarṇṇaprabhāsotamaḥ(!)sūtrendurājaḥ parisamāptaḥ || ❁ ||
ye dharmmā detu(!)prabhāvā hetu(!) teṣāṃ tathāgata |
†(hya)vadabh teṣāṃ ca yo nirodha || 0 || evaṃvādī
mahāśramaṇaḥ || 0 ||(de)yadharmmoyaṃ pravaramahā || || yāyinaḥ paramopāsakaśrījaśodharavihāravāsitaḥ(!) vrajācāryye(ṇa)…….. likhito ʼgamat
sampūrṇṇaṃ śubham astu sarvvadā || saṃvat 729? (fol.108r1-3 )
Microfilm Details
Reel No. B 102/6
Exposures 109
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-06-2003
Bibliography