B 11-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 11/5
Title: Bhāgavatapurāṇa
Dimensions: 37 x 5 cm x 83 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/763
Remarks:


Reel No. B 11-5

Inventory No. 7441

Title Bhāvārthadīpikā

Remarks commentary on Bhāgavatapurāṇa; 8th and 9th sarga

Author Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 37.0 x 5.0 cm

Binding Hole 1, in the middle

Folios 83

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-763

Manuscript Features

Without the root text. The text is corrupt and the script is not easy to read. The manuscript is incomplete: The text breaks off in the middle of the 16th adhyāya of the 9th sarga. The writing on the verso of the last folio is partly rubbed off, though in principle still legible. The excerpt of the end of manuscript has therefore been taken from 83r.

Excerpts

Beginning

oṃ namo vāsudevāya || aṣṭame caturvviṃśatyadhyāya(!) manuvarṇṇanam ||

tatsutair ṛṣidevendramūrttibhiś ca hariḥ saha ||
pratimanvantara(ñ cai)va ma(nvā)dyāḥ ṣaṭ pṛthak pṛthak |
pravarttayanti saddharmmyān(!) pālayanty ācaranti ca ||
ato manvantar⟪e⟫asyoktaṃ saddharmmya iti lakṣaṇaṃ || <ref name="ftn1">There is an insertion mark in the text here, and a sentence has been added in the upper margin, which is partly broken.</ref>
svāyambhuve ntare nantadurantaguṇavarṇṇanāt |
muditaḥ paripapraccha sarvvamanvantarasthitiṃ |
svāyambhuvasyeti tribhiḥ | yatra viśvasṛjāṃ marīcyādīnā manukanyyāsu(!) pu(tra)pautrādisarggaḥ | mahīso(!) hareḥ | atra kva cid vatu(!) pāṭhāntaram asti tad upekṣitam asmābhiḥ yasminn atīte yat kṛtavān | yasminn anāgate yat karttā kariṣyati | adya ca varttamāne yat kurute | tad vadety anvayaḥ | asmin kalpe ṣaḍ manavo (vya)tītāḥ | tasya manoḥ (du)hitroḥ kapilayajñamūrttibhyāṃ putratāṃ prāptaḥ ghoraṃ duścaran tapas tapyamānaḥ samādhāv a(nu)bhūtam idaṃ vakṣyamānaṇaṃ(!) nidritocchvasitavad vismita i(va u)padiśann iva anuvadann iva | aṣṭabhiḥ ślokair atrāha | (fol. 1v1-6)

<references/>


«Sub-Colophons»

... bhāvānudīpikāyāṃ(!) aṣṭame .... prathamo dhyāyaḥ || || (fol. 3v1-2)
iti aṣṭame dvitīyaḥ || || (fol. 5r3)
aṣṭame caturthaḥ || || (fol. 9v4)
aṣṭame pañcamaḥ || || (fol. 13v1)
etc. etc.
iti bhāgavatapadabhāvārthadīpikāyāṃ aṣṭame skandhe caturvviṃśo dhyāyaḥ || || (fol. 54r2)
iti bhāgavatabhāvā(rtha)dīpikāyāṃ śrīdharasvāmikṛteḥ navamaskandhe prathamo dhyāyaḥ || || (fol. 55r3)
navame pañcadaśaḥ || || (fol. 81v2-3)


End

madhuchanda uvāca no smākaṃ yat jyeṣṭhatvaṃ kaniṣṭhatvaṃ vā bhavān pita(m)(!) (saṃ)jānīte manyate tasmi(n) vayaṃ tiṣṭhāmeti evam uktā(!) mantradṛśaṃ kasya nūnaṃ katamasyāmṛtānām ityādi mantrāṇāṃ draṣṭāraṃ śunaḥśephaṃ jyeṣṭhañ cakruḥ | tad āha vayaṃ sarvve (tvā)m a(nvag i) syāmi(!) | anugantarāḥ(!) kaniṣṭhāḥ sma ity arthaḥ , tataḥ prasanno viśvāmitras tān sutān āha , dhīravantaḥ putravanto bhaviṣyatha (yū)yaṃ me mānaṃ yujyatām anugṛhnantaḥ anuvarttamānāḥ santaḥ māṃ dhīravantaṃ putravantaṃ akartta kṛtavanta ity arthaḥ | he ..śikāḥ eṣa de(va)rātaḥ vaḥ yuṣmadīyaḥ kauśika eva (pra)jaḥ (vīraḥ) matputraḥ tam enaṃ anvita anvagacchata | a(nye c)āṣṭapada(?) yasya (ā)san , upasaṃharati evam iti eke śayāḥ(!) eke nugṛhītāḥ anyas tu putratvena svīkṛta ity evaṃ kauśikagotraṃ pṛthagvidhaṃ nānāpakāraṃ(!) jātaṃ (fol. 83r1-5)

Colophon

Microfilm Details

Reel No. B 11/5

Date of Filming 16-08-1970

Exposures

Used Copy Kathmandu (scanned)

Type of Film positive

Remarks A couple of exposures are unfocused (and therefore illegible), all the others are slightly unfocused. This manuscript is not found on the Berlin copy of reel B 11, but only on the Kathmandu copy!

Catalogued by AM

Date 03-05-2011