B 111-12 Anumānacintāmaṇidīdhiti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 111/12
Title: Anumānacintāmaṇidīdhiti
Dimensions: 29 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1462
Remarks: w ṭīkā; AN: 1-1463


Reel No. B 111-12

Title Anumānacintāmaṇidīdhiti

Remarks

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 9.0 cm

Folios 8

Lines per Folio 5‒6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi. ma. mū. and in the lower right-hand margin under the word rāmaḥ

Date of Copying

Place of Deposit NAK

Accession No. 1/1462

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ sarvabhūtāni viṣṭabhya paritiṣṭhate ||

akhaṃḍānaṃdabodhāya pūrṇāya paramātmane || 1 ||

adhyayana bhāvanābhyāṃ sāraṃ nirṇīya nikhilataṃtrāṇāṃ ||

dīdhitim adhiciṃtāmaṇi tanute tārkikaśiromaṇiḥ śrīmaṇiḥ śrīmān || 2 ||

(fol. 1v1–3)


End

vyāptyaviṣayakatvena vā janyaṃ jñānaṃ viśeṣaṇīyaṃ | etena smṛtiṃ pratisaṃskāradvārā ’nubhavaṃ prati ca sākṣādviśeṣaṇadhiyo hetutvasya nirvikalpakasya vā smaraṇasyānubhavaṃpraty eva vā tasya hetutvasya niyamataḥ kṛtisākṣātkārapūrvaṃ viṣayasmṛteś ca kalpanāt | vyāpyavat pakṣādi

(fol. 8v3–5)


Microfilm Details

Reel No. B 0111/12

Date of Filming

Exposures 11

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 10-12-2009