B 114-11 Mantraprastāvapraṇavakalpa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 114/11
Title: Mantraprastāvapraṇavakalpa
Dimensions: 21 x 9 cm x 31 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa; Tantra
Date:
Acc No.: NAK 4/2281
Remarks: as Skandapurāṇa; = A 301/6 and A 970/5?


Reel No. B 114-11

Inventory No. 122417

Title Mantraprastāvapraṇavakalpa

Remarks ascribed to the Skandapurāṇa

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 31

Lines per Folio 7–9

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Date of Copying ŚS 1696

Place of Deposit NAK

Accession No. /

Manuscript Features

In the NAK catalogue card the accession number is mentioned as 5-2281 but it does not exist in the Preliminary Title List.

The reel no. A 970/5 (the same MS in difrent reel number which exsits in the Preliminary Title List) also does not bear any accession number.

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ ||     ||

jaya vighnakṛtām ādya(!) bhaktanirvighnakāraka ||

aniṃdya vighnaśamana mahāvighnaikavighnakṛt || 1 ||

śrīmahāvidyāpraṇavarūpiṇyai namaḥ ||

satrāṃte naimiṣāraṇye śaunakasya mahīyasaḥ ||

āśīnaṃ munisārddūlaṃ sūtaṃ paurāṇikottamaṃ || 2 || (fol. 1v1–4)

End

itīdaṃ praṇavasyāsya nāmnā sahasram īritaṃ ||

labdhaye sarvvatapasāṃ vedānāṃ phalavāptaye ||

paṭhaṃtu śṛṇvantu ca vācayaṃtu

likhaṃtu gāyantu ca bodhayantu ||

oṁkārakalpaṃ munivṛndasevyaṃ

sūtoktam īśoktam aniṃditaṃ ca || 97 ||      || (fol. 31r7–10)

Colophon

iti śrīmatiskāṃ(!)de purāṇe vaiṣṇavasaṃhitāyāṃ maṃtraprastāve praṇvakalpe paṃcamo dhyāyaḥ ||     || 5 ||

....

ko devaḥ yo manaḥ sākṣī mano me dṛśyate mayā ||

tarhi devas tvam āsīta ekadeva iti śrute || 3 ||

yadi rahitatṛdaṃḍaṃ nagnamuṃḍaṃ kathā vā,

yadi paṭhati purāṇaṃ sarvvaśāstraṃ kathaṃ vā ||

yadi rahitaguhāyāṃ kaṃdamūlaṃ phalaṃ vā

yadi hṛdayam aśuddhaṃ sarvvatattvaṃ vṛthaṃ(!) vā ||    ||     ||

śrīśāke 1696 vaiśākhamāse dina 2 gate somavāsare śrī2vāgeśvarasya kṛpayā svārthapāṭhārthaṃ likhitaṃ saṃpūrṇam agamat ||     ||     ||

sarvadā saṃtu || (fol. 31r7–31v1 and 4–8)

Microfilm Details

Reel No. B 114/11

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is microfilmed on A 301/6 and A 970/5.

Catalogued by MS/RA

Date 11-06-2009