B 114-17 Dattātreyapraṇavakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/17
Title: Dattātreyapraṇavakalpa
Dimensions: 23.5 x 12.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2630
Remarks: B 237/21

Reel No. B 114/17

Title Praṇavakalpa + Dattātreyagītā

Subject Tantra, Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 23.5 x 12.5 cm

Folios 16

Lines per Folio 10

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 4-2630

Manuscript Features

śrīgaṇeśāya namaḥ || oṃ namaḥ

vedā na likā na surā na yajñā varṇāśramau naiva kulaṃ na jātiḥ ||

na dhūmamārgo na ca dīptimārgo brahmaikarūpaṃ paramārthatattvaṃ || 1 ||

(fol. 16r5–6)

ṣaḍaṅgayogā na ca naiva śuddhaṃ gurūpadeśā na ca naiva śuddhaṃ ||

mano pi nāśā na ca naiva śuddhaṃ vayaṃ ca tattvaṃ vayam eva śuddhaṃ || 7 ||

iti dattātreyasaptaślokīgītā samāptā || śrīśivārpaṇam astu ||

śrīgaṇeśāya namaḥ ||

oṃ asya śrībāladevatā ro bījaṃ sauṃ śaktiḥ klīṃ kīlakaṃ mama sakalakāmanāsiddhyarthe jape viniyogaḥ || śubham || (fol. 16v1–3)

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīgurubhyo namaḥ ||

jayati prakṛtām ādya bhaktanirvighnakāraka ||
aniṃdya vighnahṛtt (!) pujya (!) mahāvighnaikavighnahṛt ||

śrīdevy uvāca ||

avicāryaṃ (!) sarvavedāṃtai (!) saṃcāryaṃ (!) hṛdayāmbuje ||
pracārya sarvalokeṣu hy ācāryaṃ śaṃkaraṃ bhaje || 2 ||
padmapādo viśvarūpo hastāmalakatroṭakau ||
advaitadīkṣāguruvaḥ (!) sācāryā paṃca pātu māṃ || 3 ||
praṇava (!) paramaṃ brahma praṇavaḥ paramaṃ (!) śivaḥ ||
praṇava (!) paramo viṣṇu (!)praṇava (!) sarvadevatā || 4 ||
satrāṃte naimiśāraṇye śaunakasya mahīyasaḥ ||
āsīnaṃ muniśārdūlaṃ sūtaṃ paurāṇikottamaṃ || 5 ||
samāgatya parivṛttya śaunakādyā maharṣayaḥ ||
yatheṣṭā (!) satkathāḥ puṇyāḥ paryapṛchan mumukṣayā || 6 || (fol. 1v1–5)

End

sarveśvarāya sarvāya aciṃtyavibhavāya ca || 91 ||
aviciṃtyamahimne te jagaddhātre namo namaḥ ||

sūta uvācaḥ (!) ||

prāptaye sarvavidyānāṃ labdhaye sarvasaṃpadāṃ ||
itidaṃ (!) praṇavasyāsya nāmnā (!) sahasram īritaṃ ||
kṛtau ca sarvayajñānāṃ satate (!) paryavāptaye || 92 ||
labdhaye sarvakāmānāṃ nigrahānugrahau kṛte ||
itidaṃ (!) praṇavasyāsya nāmnāṃ sahasram īritaṃ || 93 ||
labdhaye sarvavidyānāṃ vedānāṃ paryavāptaye ||

paṭhaṃti śṛṇavati (!) ca vācayaṃti likhaṃti gāyaṃti ca bodhayaṃti ||
oṃkārakalpa (!) yaṃti(!)vṛdasevyaṃ sūtoktam īśoktam aniṃditaṃ ca || 95 || (fol. 15v10–16r4)

Colophon

iti śrīskandapurāṇe vaiṣṇavasaṃhitāyāṃ maṃtraprastāve praṇavakalpo nāma paṃcamo dhyāyaḥ || sampūrṇaṃ śrīr astu śivam astu śubhaṃ bhavatu iṃdraprasthamadyela (!) || (fol. 16r4–5)

Microfilm Details

Reel No. B 114/17

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks retake on B 237/21

Catalogued by DA

Date 10-08-2005