B 114-18 Vagalāsāṅkhyāyanatantra
Manuscript culture infobox
Filmed in: B 114/18
Title: Vagalāsāṅkhyāyanatantra
Dimensions: 23.5 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/2397
Remarks: = B 237/9
Reel No. B 114/18
Title Bagalāsāṅkhyāyanatantra
Subject Śāktatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 25.5 x 12.5 cm
Folios 13
Lines per Folio 13–17
Foliation figures in right margin of the verso
Place of Deposit NAK
Accession No. 5-2397
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ śrīmahātripurasundaryai namaḥ ||
madhyā (!) sudhābdhimaṇimaṇḍaparatnavedyāṃ
siṃhāsanoparigatāṃ paripītavarṇāṃ |
pītāṃbarābharaṇamālyavibhūṣitāṃgīṃ
devīṃ bhajāmi dhṛtasūdanavairijihvāṃ || 1 ||
kroṃcabhedana uvāca ||
kailāsaśikharāsīnaṃ gaurīvāmāṃgasaṃsthitāṃ (!) ||
bhāratīpativālmīkiśeṣasaṃmatim īśvaraṃ || 2 ||
aṣṭadikpālakesāṣṭavighneśāṣṭakaśevitaṃ ||
bhairavāṣṭakavṛtaṃ devaṃ mātṛmaṇḍalaveṣṭitaṃ || 3 ||
mahāpāśupatākrāṃtaṃ pramathair āvṛtaṃ prabhuṃ ||
natvā stutvā kumāraś ca idaṃ vacanam abravit (!) || 4 ||
cāpacaryās tu nipunair yuddhacarmābhayaṃ karaiḥ ||
nānāmāyāvinaṃ caiva jetum icchāmi rākṣyasāṃ || 5 ||
tasyopāyaṃ ca tadvidyāṃ vada me karunākara ||
putro haṃ tava śiṣyo haṃ kṛpayā kroham (!) eva ca || 6 || (fol. 1v1–8)
Sub-Colophons
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre prathamapaṭalaḥ || 1 || (fol. 2v4)
īti (!) ṣaḍvidyāgame sāṃkhyāyaṇataṃtre dvitiyapaṭalaḥ || 2 || (fol. 3r15)
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre tṛ⁅tīyapaṭalaḥ⁆ || 3 || (fol. 4r15)
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre caturthapaṭalaṃ || 4 || (fol. 5v8–9)
īti (!) ṣaḍvidyāgame sāṃkhyāyanataṃtre pañcamaapaṭalaḥ || 5 || (fol. 6v8)
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre ṣaṣṭhapaṭalaṃ || 6 || (fol. 7v12–13)
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre saptamaḥ paṭalaḥ || 7 || (fol. 8v11)
iti ṣaḍvidyāgame aṣṭamaṃ paṭalaṃ || 8 || (fol. 10r2)
iti ṣaḍvidyāgame sāṃkhyāyanataṃtre navapaṭala (!) || 9 || (fol. 11r10)
īti (!) ṣaḍvidyāgame sāṃkhyāyanataṃtre daśamapaṭalaḥ || 10 || (fol. 12r14–v1)
End
vedāyutaṃ tarpaṇena unmād(ī) jāyate ripuḥ ||
kākaraktena saṃmiśraṃ tarpaṇaṃ śuddhavāriṇā || 23 ||
jātibhraṣṭo bhave(c cha)truḥ sa bhaven niṃdako bhuvi ||
ulūkaraktasaṃmiśraṃ vāriṇā tarpaṇaṃ tathā || 24 ||
vraṇena mriyate śatrūr (!) ayutadyayametataḥ (!) ||
śvāna⟨raktena⟩raktena saṃmiśraṃ vāriṇā tarpaṇaṃ tathā
śvānava(d ve)late (!) śatrū (!) mriyate nātra saṃśayaḥ ||
mārjāraraktasaṃmiśraṃ tarpaṇaṃ vāriṇa (!) tathā || 26 || (fol. 13r12–v3)
Microfilm Details
Reel No. B 114/18
Exposures 17
Used Copy Berlin
Type of Film negative
Remarks retake of/on B 237/9
Catalogued by DA
Date 05-08-2005