B 124-5 to B 125-1 Tantrakaumudī
Manuscript culture infobox
Filmed in: B 124/5
Title: Tantrakaumudī
Dimensions: 30 x 8.5 cm x 235 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/42
Remarks: continues to B 125/1
Reel No. B 124/5 to B 125/1
Inventory No. 75189
Title Tantrakaumudī
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 8.8 x 29.8 cm
Binding Hole
Folios 235
Lines per Folio 6
Foliation figures in the both margin on the verso under the abbreviation taṃ. kau. in the left-hand margin
Place of Deposit NAK
Accession No. 1/42
Manuscript Features
Excerpts
Beginning
|| ānandena tridaśataṭinīṃ mūrddhni vinyasya śambhor
arddhaṃ madhye parikaramaman (!) tāṇḍave śūlahastaṃ ||
dṛṣṭvā pīṇastanam (!) avanataṃ bhralateṃ (!) varddhamānaṃ
syarddhā (!) kopād aparamavatād arddham arddhākṣikeśaṃ ||
ye te tarkavicāracāramatayo ye vedavedāntino
ye kecid yatayo viśuddhamatayo jānanti tarddhaṃ na te
uddharvaṃ samyag asaṃyag eva yadi vā dhāñcopadañcanti (!) tat
kin tarkker atipīḍanena guruṇā pūjyo guruṇāṃ kramaḥ || (fol. 1v1–4)
End
yāvan meru mahīdharo valitale yāvaj jalaṃ sāgare
yāvac candradivākarau diviṣado yāvad dharāmīśvaraḥ ||
yāvat tiṣṭhati candraśekharaśiro bhūṣā candrāgīrathī (!)
tāvad bhūdharaṇīśvareṇa bhavitā rājena rājanvatī || (fol. 235v1–3)
Colophon
iti samastakṛpayādhirājamaṇimahārājadhirāja śrīmalladevakamateśvaranaranārāyaṇakāritāyāṃ mahāmahopādhyāya tarkapañcānanaṭhakkura śrīdevanāthakṛtāyāṃ tatrakaumudyā (!) paddhatipariddeva (!) samāptaś cāyaṃ grantha iti
śubham astu || || śubham astu || (fol. 235v3–5)
Microfilm Details
Reel No. B 124/5 to B 125/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 07-09-2005