B 13-10 Vāgmatīpraśaṃsā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/10
Title: Vāgmatīpraśaṃsā
Dimensions: 33.5 x 4.5 cm x 51 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/933
Remarks: A 1087/6

Reel No. B 13-10

Inventory No. 5810

Title Vāgmatīpraśaṃsā

Subject Purāṇa/ Māhātmya

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete and undamaged

Size 33.5 x 4.5

Binding Hole one in centre-left

Folios 52

Lines per Folio 4-7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-933

Manuscript Features

The folio arranged in the MS as the 21st not part of this text but of a Śaivapaddhati text. It is notable that this folio is written in Nāgarī script.

Excerpts

Beginning

oṃ namaḥ śrīpaśupataye ||

yasya vaktrādviniṣkrāntā vāgvatī lokapāvanī |

namāmi śirasā devaṃ śaṅkaram bhuvaneśvaraṃ ||

yena dharmmārthinā proktam purāṇam amṛtopamam |

namāmi mūrdhnā śarvvajñam pulastyam munisattamam || (fol. 1v1-2)

Sub-colophons

vāgvatīmahātmye (!) praśaṃsāyān tīrthavarṇṇane prahlādatapassiddhir nnāma || (fol. 5r2)

iti vāgvatīpraśaṃsāyān tīrthavarṇṇane vibhīṣaṇāstrasiddhir nnāma|| (fol. 8r2-3)

iti vāgvatīprasaṃśāyān tīrthavarṇṇane amoghaśailābhivarṇṇano nāma|| (fol. 9r1)

iti vāgvatīpraśaṃsāyān tīrthavarṇṇane vāgvatīprabhavavarṇṇanan nāmaḥ|| (fol. 10r3)

tīrthayātrākhaṇḍaḥ samāpta (!) || ❁ || (fol. 10v1)

iti vāgvatīpraśaṃsāyām pradyumnavijaye gaurīvarapradāno nāmaḥ (!) || (fol. 12v1-2)

iti vāgvatīpraśaṃsāyām pradyumnavijaye maharṣisaṃdarśano nāmaḥ(!)||(fol. 14v1-2)

iti vāgvatīpraśaṃsāyām pradyumnavijaye udyogavarṇṇano nāma|| (fol.17v2-3)

iti vāgvatīpraśaṃsāyāṃ pradyumnavijaye ratnāpahāro nāmaḥ(!)|| (fol.19v4-20r1)

vāgvatīprasaṃśāyāṃ pradyumnavijaye prabhāvatīvinodano nāmaḥ(!)|| (fol.24r3)

iti vāgvatīpraśaṃsāyāṃ pradyumnavijaye nāradālāpo nāmaḥ(!)|| (fol.29r1)

iti vāgvatīpraśaṃsāyā(!) pradyumnavijaye virādhadarśano nāmaḥ(!)|| (fol.30r4-30v1)

iti vāgvatīpraśaṃsāyām pradyumnavijaye indradamana{ā}[[vadho]] nāma||(fol.33r2-3)

iti vāgvatīpraśaṃ(sā)yāṃ rugminyonandano(!) nāma pradyumnavijayakhaṇḍaḥ samāptaḥ|| (fol.39r2)

iti vāgvatīprasaṃśāyām paśupatipurāṇe śleṣmā[[nta]]kavanāvataraṇo nāmaḥ(!)|| (fol.40v4)

iti vāgvatīpraśasāyāṃ(!) paśupatipurāṇe hariṇeśvaraśṛṃgagrahaṇo nāmaḥ(!)|| (fol.43r3)

iti vāgvatīprasaṃśāyām paśupatipurāṇe hariṇeśvaravākyaṃ nāma|| (fol.46r2)

iti vāgvatīpraśaṃsāyām paśupatipurāṇe gokarṇṇeśvaraprattisthāpano nāmaḥ(!)|| (fol.47r4)

iti vāgvatīpraśaṃsāyā[m paśupatipurāṇe gokarṇṇe]śvarapratiṣṭhāpane pūrvvārddhakhaṇḍa|| (48v3)

iti vāgvatīpraśaṃsāyāṃ paśupatipurāṇe dakṣiṇagokarṇṇapra{sā}tiṣṭhāpano nāmaḥ(!)|| (49v1)

iti vāgvatīpraśasāyā(!) tīr{|}thānandapurāṇe pūrvvakhaṇḍaḥ|| (50v3)

End

padmotpalair vvakulacapakanāgapuṣpair āmoditaṃ tava payas taṭajaiḥ prasūnais phenākulair vvividhi(!)citratarais taraṃgair mmandākinīva suralokagataṃ punāsi ||…(fol.52v2-3)

Microfilm Details

Reel No. B 13/10

Date of Filming 21-08-070

Exposures 53

Used Copy Hamburg

Type of Film negative

Remarks = A 1087/6; Some frames are dark and not readable.

Catalogued by DA

Date Summer 2002