B 13-1 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 13/1
Title: Māghamāhātmya
Dimensions: 21.5 x 4 cm x 83 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 588
Acc No.: NAK 1/1559
Remarks: folio number uncertain;

Reel No. B 13/1

Title Māghamāhātmya

Remarks assigned to the Padmapurāṇottarakhaṇḍa

Subject Māhātmya

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 21.5 x 4 cm

Binding Hole 1 in the centre left.

Folios 83

Lines per Folio 3-5

Foliation figures in the right margin of the verso

Date of Copying [NS] 588 phālguṇaśuklanavamī śanivāra (~ 1468 AD)

Place of Deposit NAK

Accession No. 1-1559

Manuscript Features

Excerpts

Beginning

❖ oṃ pāṇau yasyāsti cakraṃ (jvaladanalasikhaṃ) kaustubhaṃ (ghātajanyaṃ)

kaumudī cārugurvvī ruciramayamudā keśarāśī niṣaṇḍaḥ

(rājīvājāṃva) bhūtaṃ kiśalayasunibho divyadehe manojñaḥ

sarvvātmā viśvadhātā danujavidalitaḥ pātu yṣmān murāriḥ ||...

❖ oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaaṃ |

devī śarasvatīṃ caiva tato jayam udīrayet ||

dilīpa iti vikhyāto raghuvaṃśe narādhipaḥ |

ekadā mṛgayāṃ yāto (gandhārākhye) mahāvane ||

(hriyamānas) tatao dūraṃ dharmeṇa mṛgarūpiṇā ||

tṛṣārtto bhūpatis tatra vanamadhye sarovaraṃ ||

dṛṣṭvā snātvā jalaṃ pītvā nirvarttya devatarpaṇaṃ |

tataḥ śarāsane bāṇaṃ dattvā rātrau sthitāntarau (!) ||

pratyūṣaprahare kiñcit dyotite pūrvvadigmukhe |

avatīrya drumād rājā nirgantum upacakrame || (fol. 1r1–2r3)

Sub-Colophons

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde ṣaṣṭho ’dhyāyaḥ || (fol. 14v1)

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadvilīpasaṃvāde(!) saptamo ’dhyāyaḥ ||

(fol. 37r1–2)

iti padmapurāṇottarakhaṇḍe vasiṣṭhadvilīpasaṃvāde(!) ’ṣṭamo ’dhyāyaḥ ||

(fol. 45r5–45v1)

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde navamo ’dhyāyaḥ || (fol. 63v4)

End

param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ

vṛjinavilayahetuṃ yaḥ śṛṇotīha nityaṃ |

sa bhavati khalu pūrṇṇaḥ sarvvakāmair abhīṣṭair

jayati ca suralokaṃ durllabhaṃ dharmahīnaiḥ || ഠ || (fols. 83r4–83v2)

Colophon

iti padmapurāṇottarakhaṇḍe vasiṣṭhadilīpasavāde(!) daśamo ’dhyāyaḥ ||

samvat 588 phālguṇaśuklanavamyāṃ śaniśca(re mṛgaśīranakṣatre) || śubha

(fol. 83v3–4)

Microfilm Details

Reel No. B 13/1

Date of Filming 20-08-1970

Exposures 85

Used Copy Berlin

Type of Film negative

Remarks exps. covering fols. 23v, 33v and 51v are out of focus; fols. 5 and 6 are filmed twice.

Catalogued by DA

Date 2002