B 13-29 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/29
Title: Vasiṣṭhadilīpasaṃvāda
Dimensions: 26 x 4.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7995
Remarks:

Reel No. B 13/29

Title *Māghamāhātmya

Subject Māhātmya / Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and undamaged.

Size 26 x 4.5 cm

Binding Hole 1 in the centre left

Folios 6

Lines per Folio 4-5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-7995

Manuscript Features

Available fols. are 10, 28, 33-34 and 36-37.

Excerpts

Beginning

///gatiyajñebhyo māgho yogād viśiṣyate |
tīvrāc ca tapaso māgho bho vidyādhara tadvida ||
puskare ca kurukṣetre brahmavartte(!) pṛthūdake |
avimukte prayāge ca gaṃgāśāgarasaṃgame ||
yat phalaṃ daśabhi (!) varṣaiḥ prāpyate niyatai (!) naraiḥ | (fol. 10r1-3)

End

akhilavṛṣasubodhaṃ devadūtasya vākya
nigamavacanatulyaṃ vaiśyaputro niśamya |
sukṛtasujna(!)dānad brātaraṃ tārayitvā
surapativaralokaṃ tena sārddha(!) jagāma ||

itihāsam imaṃ rājan yaḥ paṭhec chṛṇuyād api |
sa gosahasradānasya vipāpo nta labhe(!) phalam || || (fol. 37r2–v1)

Colophon

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadvilīpasaṃvāde(!) saptamo dhyāyaḥ ||

punar vakṣyāmi māghasya śṛṇu rājan tato dhunā |
māghasnānasamaṃ nāsti iheva(!) ca paratra ca || (fol. 37v1-3)

Microfilm Details

Reel No. B 13/29

Date of Filming 24-08-1970

Exposures 7

Used Copy Berlin

Type of Film negative

Remarks the last folio is not found on the scan of the KTM copy

Catalogued by DA

Date 2002