B 13-30 Vasiṣṭhadilīpasaṃvāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/30
Title: Vasiṣṭhadilīpasaṃvāda
Dimensions: 32 x 5 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1536
Remarks:

Reel No. B 13/30

Title *Māghamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Māhātmya / Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and undamaged.

Size 32 x 5 cm

Binding Hole 1 in the centre left

Folios 50

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1536

Manuscript Features

Defective fols. are 4v, 17r, 38r and the last folio.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya naraṃ caiva narottamaṃ |
devīṃ śarasutīṃ caiva tato jayam udīrayet ||
dilīpa iti vikhyāto raghuvaṃśe narādhipaḥ |
ekadā mṛgayāṃ yāto gandhārākhye mahāvane ||
hriyamāṇas tato dūraṃ dharmmeṇa mṛgarūpiṇā | (fol. 1v1-2)

Sub-Colophons

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde ṣaṣṭo(!) dhyāyaḥ || (fol. 8r1-2)

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasavāde(!) saptamo dhyāyaḥ || (fol. 18v1-2)

iti padmapurāṇottarakhaṇḍe vasiṣṭhadvilīpasaṃvāde(!) ’ṣṭamo dhyāyaḥ || (fol. 31r2-3)

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde navamo ’dhyāyaḥ || (fol. 40v3-4)

End

param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha nityaṃ |
sa bhavati khalu pūrṇṇaḥ sarvvakāmair abhiṣṭair (!)
jayati ca suralokaṃ (durllabhaṃ dharmmahīnaiḥ ||) (fols. 49v5-50r1)

Colophon

(iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde daśamodhyāyaḥ samāptaḥ || ❁ ||)<ref name="ftn1">The rest is not readable in microfilm.</ref> (fol. 50r1) <references/>

Microfilm Details

Reel No. B 13/30

Date of Filming 24-08-1970

Exposures 54

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002


<references/>