B 13-36 Śivarātrivratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/36
Title: Śivarātrikathā
Dimensions: 33 x 5 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1003
Remarks:

Reel No. B 13/36

Inventory No. 66520 + 66521

Title Śivarātrivratakathā vidhānasahitā

Remarks (with Śivarātrividhāna); assigned to the Padmapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 33 x 5 cm

Binding Hole 1 in the centre left

Folios 58

Lines per Folio 5-7

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1003

Manuscript Features

Fol. 51 is missing.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya śirasā devaṃ śaṃbhuṃ cānantaveṣṭhitaṃ |
avyaktam avyayaṃ śāṃta(!) lokanātham aśam bhavaṃ ||
athātaḥ saṃpravakṣyāmi kathāṃ paurāṇikī(!) śubhāṃ |
yathāvṛttaṃ mṛgavyādhe tatra vai śvetaparvvate ||
ahicchatraṃ purī nāma ādau brāhmaṇanirmmitaṃ |
mucukundo mahārājā dharmmaśaktamanaḥ sadā || (fol.1v1–3)

Sub-Colophons

iti padmapurāṇe mucukundopākhyāne narakādhyāyaḥ prathamaḥ || (fol. 12r3-4)

iti narakādhyāyaḥ samāptaḥ || (fol. 16v2)

iti padmapurāṇe vyādhasambodhano nāma tṛtīyaḥ || (fol. 18v1-2)

iti padmapurāṇe mucukundopākhyānaṃ śivarātrikathā samāpta(!) || ○ || (fol. 24r1)

iti śivarātrinirṇṇayaḥ samāptaḥ ||

|| itihāsaṃ punar devi apūrvvaṃ kathayāmi te | (fol. 48r1)

End

kṛtvā mune japaṃ ho///(bhājaye) śivaśāsana(!) |
yavatilāṃs tu homaṃ ca haviṣānne viśeṣataḥ ||
vācayec chivabhaktis(!) tu yaḥ śṛṇoti subhāvitaḥ |
ubhau tau puṇyakarmmāṇau niyatau svargagāminau || (fol. 59r5–6)

Colophon

iti śivarātrividhāne(!) samāptaṃ || (fol. 59r7)

Microfilm Details

Reel No. B 13/37

Date of Filming 16-09-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002