B 13-5(1) Mahiṣāsuravadha
Manuscript culture infobox
Filmed in: B 13/5
Title: Mahiṣāsuravadhamāhātmya
Dimensions: 20 x 4.5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:
Reel No. B 13-5
Title Mahiṣāsuravadhamāhātmya (Triśaktibhedamāhātmya)
Remarks assigned to the Varāhapurāṇa
Subject Karmakāṇḍa, Māhātmya
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State damaged at right margin and the binding hole.
Size 20 x 4.5 cm
Binding Hole 1 in the centre left
Folios 7
Lines per Folio 4–5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-135
Manuscript Features
The manuscript contains two texts: Mahiṣāsuravadha and Indrākṣῑstava.
Excerpts
Beginning
❖ oṃ namaś caṇḍikāyai ||
varāha uvāca ||
śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ ||
yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatra sṛṣṭiḥ purā proktā śvetavarṇṇā svarīpinī |
ekākṣareti vikhyātā sarvākṣaramayī śubhā ||
vāgīśī sā sa[mā]khyātā kvacid devī sarasvatī |
saiva vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā || (fol.1v1–4)
Sub-Colophons
iti varāhapurāne(!) rudramāhātmye sṛṣṭistutiḥ || (fols. 2v5–3r1)
ity ādivarāhapurāṇe triśaktibhede mahiṣāsuravadhaḥ || (fol. 4v2)
End
yaś cārādhayate tās tu tasya rudre tu toṣite ||
sidhyante tās tadā devyo mantri(ṇo) nātra saṃsayaḥ || ❁ || (fol. 8r2–3)
Colophon
ity ādivarāhapurāṇe rudramahātmye samāptaḥ || m iti || (fol. 8r3–4)
Microfilm Details
Reel No. B 13/5
Date of Filming 20-08-1970
Exposures 8
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002