B 13-5(1) Mahiṣāsuravadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/5
Title: Mahiṣāsuravadhamāhātmya
Dimensions: 20 x 4.5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:

Reel No. B 13-5

Title Mahiṣāsuravadhamāhātmya (Triśaktibhedamāhātmya)

Remarks assigned to the Varāhapurāṇa

Subject Karmakāṇḍa, Māhātmya

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State damaged at right margin and the binding hole.

Size 20 x 4.5 cm

Binding Hole 1 in the centre left

Folios 7

Lines per Folio 4–5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-135

Manuscript Features

The manuscript contains two texts: Mahiṣāsuravadha and Indrākṣῑstava.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

varāha uvāca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ ||
yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatra sṛṣṭiḥ purā proktā śvetavarṇṇā svarīpinī |
ekākṣareti vikhyātā sarvākṣaramayī śubhā ||
vāgīśī sā sa[mā]khyātā kvacid devī sarasvatī |
saiva vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā || (fol.1v1–4)

Sub-Colophons

iti varāhapurāne(!) rudramāhātmye sṛṣṭistutiḥ || (fols. 2v5–3r1)

ity ādivarāhapurāṇe triśaktibhede mahiṣāsuravadhaḥ || (fol. 4v2)

End

yaś cārādhayate tās tu tasya rudre tu toṣite ||
sidhyante tās tadā devyo mantri(ṇo) nātra saṃsayaḥ || ❁ || (fol. 8r2–3)

Colophon

ity ādivarāhapurāṇe rudramahātmye samāptaḥ || m iti || (fol. 8r3–4)

Microfilm Details

Reel No. B 13/5

Date of Filming 20-08-1970

Exposures 8

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002