B 137-10 to B 138-1 Merutantra
Manuscript culture infobox
Filmed in: B 137/10
Title: Merutantra
Dimensions: 28.5 x 12.5 cm x 519 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/43
Remarks:
Reel No. B 137/10 to B 138/1
Inventory No. 38309
Title Merutantra
Remarks
Author Śhiva
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Scribe Padmanārāyaṇa
Place of Deposit NAK
Accession No. 2/43
Manuscript Features
Excerpts
Beginning
oṃ namaḥ ||
śrīgaṇeśāya namaḥ || ||
yathā sat sad ivābhāti na ca bhāti kadāpi san ||
yasmin jñāte na sā bhāti tasyai tasmai namo namaḥ || 1 ||
jalandhareṇa vijite surāsuranare khile ||
sūkṣmarūpeṇa te sarvve maheśaśaraṇaṃ gatāḥ || 2 ||
divyāny avdasahastrāṇi samādhisthaṃ vilikya taṃ ||
prārthitā cārccitā tais tu vāmadakṣiṇamārggibhiḥ || 3 || (fol. 1v1–3)
End
kuṃbhodakena karttāraṃ abhiṣiṃcan manuṃ smaran ||
karttā ca kakṣiṇāṃ dadyā (!) puṣkalāṃ toṣahetave ||
palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃ syāc chatāṃśenāparaṃ smṛtaṃ ||
iti bho kathitaṃ devā dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tatpṛcchata (!) surottamāḥ || (fol. 519r3–5)
Colophon
|| iti śrimahāmāyāmahākālānumate merutantre śivapraṇīte kārttavīryyamantrakathanaṃ nāma paṃcaviṃśaḥ prakāśaḥ || ||
merau śivapraṇīte smin meruṇā prakaṭīkṛte ||
merubhūte ca praṇīte smin maheśīśam anunirṇaya || ||
śāke vjo bhūpagate vatsare taiṣaśuklake ||
caturthyām indudivase vittarkṣa nav saṃyute ||
śrīman nepāladeśe paśupatinikaṭe vāṅmatīnimnagāyās
tīre kāntipure śrīdvijavarajayakalyāṇaviprasya nṛṇā ||
rājāṃ saṃmānitasya pracuraguṇagariṣṭasya tanmerutantraṃ
yalloke mokṣadaṃ saṃ (!) likhati hi gaṇakaḥ paḍmanārāyaṇakhaḥ (!) ||
yadi śuddhaṃ maśūddhaṃ (!) vā mama doṣo na dīyate ||
|| śubham || || || || (fol. 519r5–11)
Microfilm Details
Reel No. B 137-10 to B 138-1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 03-01-2006