B 14-33 Bhāratīyanāṭyaśāstra
Manuscript culture infobox
Filmed in: B 14/33
Title: Bhāratīyanāṭyaśāstra
Dimensions: 34.5 x 4.5 cm x 61 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 480
Acc No.: NAK 4/316
Remarks:
Reel No. B 14/33
Inventory No. 10374
Title Bhāratīyanāṭyaśāstra
Remarks
Author Bharatamuni
Subject Nāṭyaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 34.5 x 4.5 cm
Binding Hole 1, rectangular, left of centre
Folios 61
Lines per Folio 4–5
Foliation figures in the middle of the right-hand margin of the verso
Date of Copying NS 480?
Place of Deposit NAK
Accession No. 4/316
Manuscript Features
Excerpts
Beginning
oṃ namo brahmaṇe || ||
praṇamya śirasā devau pitāmahamaheśvarau ||
nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yad udāhṛtaṃ ||
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritaṃ ||
ana(2)dhyāye kadācit tu bharataṃ nāṭyakovidaṃ ||
munayaḥ paryyupāsyainam ātreyapramukhāḥ purā |
papracchus te mahātmāno nāṭyavedasamudbhavaṃ ||
yo yaṃ bhaga(3)vatā samyan(!) nuthito(!) vedasammataḥ;|
nāṭyavedaḥ kathaṃ Brahmann utpannaḥ kasya vā kṛte;||
katyaṃgaḥ kiṃpramāṇaś ca prayogaś cāsya kīdṛśaḥ;||
sarvam etad (4) yathātatvaṃ bhagavan vaktum arhasi;|| ;(fol. 1v1–4)
…… (2r1) tasya tu ||
grāmyadharmme pravṛtte tu lobhamohavaśaṅgate |
īrṣyākrodhādisaṃmūḍhe lokasukhitaduḥkhite || devadānavagandharvayakṣarakṣomahoragaiḥ | (kroñca)dī(2)pe samākrānte lokapālapratiṣṭhitaṃ ||
mahendrapramukhair devair ukta(!) kila pitāmahaḥ (fol. 2r1)
End
(390v4) eavaṃ nāṭyaprayoge bahuvidhavi(5)hitaṃ karmaśāstrapraṇītaṃ
noktaṃ yat tac ca lokād anukṛtikaraṇāt saṃvibhāvyaṃ tu tajjñaiḥ||
kiṃ cānyat sasyapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā
śāṃtiḥ (391r1)gobrāhmaṇebhyo bhavatu narapatiḥ pātu pṛthvīṃ samagrāṃ ||
mahāpuṇyaṃ praśastaṃ ca lokānāṃ nayanotsavaṃ |
nāṭyaśāstraṃ samāptedaṃ (!) bharatasya yaśovahaṃ || ❁ || (fol. 390v4–391r1)
Sub-colophons
iti bhāratīye siddhivyaṃjako nāmādhyāyaḥ ṣaḍviṃśaḥ || ○ || (fol. 269v2)
iti bhāratīye nāṭyaśāstre jāti○lakṣaṇau (!) nāmādhyāyaḥ saptāviṃśatitamaḥ || ❁ || (fol. 2834)
bhāratīye suśirātodyavidhāno nāma ekonnatriṃśata || ○ || (fol. 293r4–5)
iti bhāratīye tālanidhāno nāma triṃśaḥ || || (fol. 316v1–2)
colophon
(fol. 391r2) iti bhāratīye nāṭyaśāstre tatvanidhāno nāmādhyāyaḥ paṃcatriṃśad iti ||❁||
catuḥśatādhikāśītyā śrīmat(!)nepālahāyane | || ||
pakṣatau caitrakṛṣṇasya svātibhe śukravāsare ||
nepāle lalitābhidhānanagare pātrādhipālaṃ kṛte,
pātraśrīyaśakṛtirāmanṛpateḥ puṇyātmanaḥ śraddhayā |
ānando ramanaṇtarāmasahito nāṭyasya śāstraṃ mahat
saṃpūrṇṇa(sva)rabhāratīyam alikhad rāmāṅkanṛtyakrame || śubhaḥm(!) astu || (fol. 391r2–4)
Microfilm Details
Reel No. B 14/33
Date of Filming 28-08-1970?
Exposures 62
Used Copy Berlin
Type of Film negative
Remarks fols. 270v–271r and 307v–308r have been microfilmed twice
Catalogued by OH
Date 23-04-2007
Bibliography
- Nāṭyaśāstra of Bharatamuni: With the commentary Abhinavabhāratī by Abhinavaguptācārya. Vols. I–IV. Gaekwad’s Oriental Series.
<references/>