B 147-9 Śāradātilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 147/9
Title: Śāradātilaka
Dimensions: 24.5 x 9.5 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 694
Acc No.: NAK 1/104
Remarks:


Reel No. B 147-9 Inventory No. 62246

Title Śāradātilaka

Author Lakṣmaṇadeśīkendra (BSP 4.2 pp. 173)

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2 pp. 173

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 9.5 cm

Folios 143

Lines per Folio 8–10

Foliation figures in the middle right-hand margin on the verso

Scribe Śrīkṛṣṇadeva

Date of Copying SAM 694?

Place of Deposit NAK

Accession No. 1/104

Manuscript Features

The MS contains marginal notes.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

śrīsāradāyai namaḥ ||

śrīgurubhyo [namaḥ] 2 ||

śrīgaṇeśāya [namaḥ] 2 ||

nityānandavapur nnirantaragalatpaṃcāśada(rṇṇai)ḥ kramād

(vyā)ptaṃ (ye)na carācarātmakam idaṃ śabdārtharūpaṃ jagat |

śabdabrahma yad ūcire sukṛtinaś caitanyam antarggataṃ

tad vo [ʼ]vyād aniśaṃ śaśāṅkasada⟪vaṃ⟫naṃ vācām adhīśaṃ mahaḥ ||

antaḥsmitollasitam indukalāvataṃsa,m

indīvarodarasahodaranetraśobhi, |

hetus trilokavibhavasya naven(du)maule⟪ḥ⟫r

antaḥpuraṃ diśatu maṃgalam ādarād vaḥ ||

saṃsārasiṃdhos taraṇaikahetūn

vande gurūn mūrddhni śivasvabhāvān,

rajāṃsi yeṣāṃ padapaṃkajānāṃ,

tīrthābhiṣekaśriyam āvahanti ||

sāraṃ vakṣyāmi tantrāṇāṃ, sāradātilakaṃ śubhaṃ |

dharmmārthakāmamokṣāṇāṃ prāptaḥ prathamakāraṇaṃ ||

śabdārthasṛṣṭi(mu)nibhiś chandobhir ddevataiḥ(!) sahaḥ(!) ||

vidhiś ca mantrayantrāṇāṃ, tantre [ʼ]smin abhidhīyate ||

nirgguṇaḥ saguṇaś ceti śivo jñeyaḥ sanātanaḥ |

nirgguṇaḥ prakṛter anyaḥ saguṇaḥ sakalaḥ smṛtaḥ || (fol. 1v1–7)

End

tannandano de(śi)kadeśako [ʼ]bhū,c

chrīkṛṣṇa ity a(bhyu)diataprabhāvaḥ |

yatpādakāruṇyasudhābhiṣekāl

likṣmīparām aśnuvate kṛtārthāḥ ||

ācāryyavidyāvibhavasya tasya

jātaḥ prabhollakṣaṇadeśikendraḥ |

vidyāsu śeṣāsu kalāsu sarvvā,-

sv api prathā(!) yo mahatīṃ prapede ||

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīśāradātilakanāma cakāra [ta]ntram |

prājñaḥ sa eṣa paṭalaiviha<ref name="ftn1">Should be read paṭalair iha</ref> tattvasaṃkhyaiḥ

prītipradānavidhaye viduṣāṃ cirāya ||

anādyantā śa(m)bhor vvapuṣi kalitārddhena vvapuṣā,

jagadrūpaṃ śaśvat sṛjati kamanīyām api śi(!)ram |

sadarthā ⟪sa⟫śabdārthastanabharanatā śaṃkaravadhūr

bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī ||     || (fol. 143r3–8)

Colophon

iti śrīśāradātilake paṃcaviṃśatiḥ paṭalaḥ samāptaḥ ||     ||     || 25 || ❁ || śubhaṃ ||     ||

saṃvat (694) mārggaśiraśukladvādaśyāṃ tithau, aśvinīnakṣatre brahmayoge bṛhaspativāsare thva kohnu thaṃ vuvaṣanihmaṃ dvijavarayyāka devasyātmajaśrīkṛṣṇadevena likhitaṃ || tena puṇyena putrapautrādivṛddhir astu ||

śrīsāradā prasannāstu ||

śrīhariharābhyāṃ namaḥ || || śubhaṃ || (‥‥‥‥‥‥‥‥‥‥‥) (fol. 143r8–11)

Microfilm Details

Reel No. B 147/9

Date of Filming 03-11-1971

Exposures 146

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15v–16r

Catalogued by BK

Date 05-06-2008

Bibliography


<references/>