B 15-16 Caturaṅkagītināṭaka
Manuscript culture infobox
Filmed in: B 15/16
Title: Caturaṅkagītināṭaka
Dimensions: 22 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/783
Remarks:
Reel No. B 15-16
Title Caturaṅkagītināṭaka
Subject Nāṭaka
Language Sanskrit
Acknowledgement Diwakar Acharya (wrote the 1st half of "manuscript features" below).
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 22.0 x 5.0 cm
Binding Hole 1, left of the centre
Folios 27
Lines per Folio 6
Foliation figures in the right and letters in the left margins of the verso
Place of Deposite NAK
Accession No. 5-783
Manuscript Features
A script for song and dance performance, originally used at the 14th century court of King Jayasthiti Malla on the occasion of the marriage of the crown prince Jayajyoti Malla with Saṃsāradevī. There are stage and singing instructions in Newari.
The text ends on fol. 25, but there is also a fol. 26, which is written by another hand, but numbered by the first. After that another additional folio is found, with the beginning of the text again, written by yet another hand
Excerpts
Beginning
❖ oṃ namo nāṭyeśvarāya || namaskāra joṃ ne ||
rāgatarāvali || amṛtakiraṇaparimaṇḍitamauli 1
lulitavilāsitanavarasabhāsa 2
visamaloyatipurāṇḍadalana 3
nāgajakṣaṇḍarana[[ca]]vaṃdita 4
tarunāruna vibhāti kiraṇa 5
janānābharanavibhūśitadeha 6
harapramathādhipa paramānanda 7
daha hita aṅga 8
nācayināṭeśvarakāmesa 9 || ❁ ||
navanājonne ||
rāga hyeṃ ḍola || tālamāṭha || gaṃgāgaurībhṛṃgasameto | (fol. 1v1-4)
End
rāgamālava || tāla‥pa || ratiramanimurutilaṅkasabhibhīṣaṇā ciraviyogaśṛṃgāraṇḍadhārasā kamalabhamarā erāvatīmānasasarovarājahaṃsarūpā ||
rāgavarāḍī || tāladūjamāna ||
prasidhimunipuṅgavā vaśiṣṭharājarīṣī(!)vara[[vi]]svāmitra || tenā || raghukulacaraṇapūjitapādapāpaduritaharapunyasarīrā || tenā || ○ || rāgasāraṅganāṭa || tāla ..ya || tāta daśaratha ājñāparipūritā rāmalakṣama(!)vanavāsaduḥkhaduritā vālividyātādaśaśira(?)nipāditāmitrasvaragīvabhi(?)bhīṣaṇa[rāja]thāpitāgamam ia yodhyāpāyasodhanājānaki saṃprāpitāgamam ia yodhyā || ❁ || rāgamālava || tāla..ya || nepālāvadhinayanavahnivān phālaguṇaśitanārān titho pakṣa tārā atigaṇḍayogāyudhā kujavārā catura(!)aṅkarāmāyana mohanīsādhanadivasotamājayatu | jayasthitimalarāyatanayāā bhanita kiratidahadīsā | śrīdharmmadhātuvāgīsvarasvayambucita(?)ma[[ya]]dhyaṣṭi(?)thāpanamahocchavājaya(?)jotimaladevarāma avatārāsaṃsāradevījānakikalayā || ❁ || dhruvā || ❁ || (fol. 25r1-25v6)
Colophon
iti caturaṅkanāṭakagītaḥ samāptaḥ || ❁|| śubham 'stu(!) sarvvadā lekhakasya(fol. 25v6)
Microfilm Details
Reel No. B 15/16
Date of Filming 30-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 18-03-2009