B 151-9 Śūdrānuṣṭhānadīpikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 151/9
Title: Śūdrānuṣṭhānadīpikā
Dimensions: 25 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/4921
Remarks:


Reel No. B 151-9

Inventory No. 72202

Title Śūdrānuṣṭhānadīpikā

Author Kāśīnātha

Subject Dharma(śāstra), incl. didactic portions of the epics, Puraṇas, etc.(given in the NGMPP Title List); Śaiva Tantra (given in the NGMPP catalogue card)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 27

Lines per Folio 9

Foliation figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/4921

Manuscript Features

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

śrīdakṣiṇāmūrttigurubhyo namaḥ ||

karair dadhānaḥ paraśuṃ kuraṃgaṃ

varākhyamudrām upadeśamudrāṃ ||

vaṭasya mūle vibudhopasevyaḥ

sadā śivā yāstu sadā śivo vaḥ ||

dakṣiṇāmūrttipādā(bja)bhamarībhūtamaulinā ||

racyate kāśīnāthena śūdrānuṣṭhānadīpikā ||

tatrādau dīkṣānirṇayam āha || nanu śūdrāṇāṃ maṃtreṣv anadhikāraḥ śrūyate ||

yathā śātātapasaṃhitāyāṃ ||

yavaṃty arṇāni maṃtrāṇāṃ śūdrāya pratipādayet ||

tāvatyo brahmahatyāḥ syuḥ svayam āha prajāpatir

iti (tvāsatyaṃ) || eteṣāṃ vacanānām ucchiṣṭhādidānaniṣedhavat asacchūdraparatvaṃ kalpanīyaṃ || (fol. 1v1–6)

End

śūdro jñānāvaloghena<ref name="ftn1">For jñānāvalepena </ref> brāhmaṇān bhāṣate yadi |

sa yāti narakaṃ ghoraṃ yāvad ābhūtasaṃplavaṃ [[||]]

tathā śūdraṃ samāsādya sadā dharmapuraḥ(!)saraṃ ||

prāyaścittaṃ pradātavyaṃ japahomavivarjitam || 7 ||

strīśūdrāṇāṃ paṃcagavyena homaniṣedhaḥ ||<ref name="ftn2">pāda a is unmetrical </ref>

paṃcagavyaṃ tu kurvīta snātvā pītvā śucir bhavet ||

paṃcagavyaṃ pibet chū(!)dro brāhmaṇas tu surāṃ pibet ||

ubhau tau tulyakarmāṇau pūyākhye narake vrajet (fol. 26v7–27r2)

Colophon

iti śrīmadbhadropanāmakajayarāmabhaṭṭasutavāśa(!)ṇasī-garbhasaṃbhavakāśīnāthaviracitāyāṃ śūdrānuṣṭhānadīpikāyāṃ paṃcamaḥ prakāśaḥ samāptaḥ || 5 ||

śrīdakṣiṇāmūrttiśivārpaṇam astu || 27

kūrcalakṣaṇam āha ||

saptaviṃśatidarbhāṇāṃ ve(ṇī)graṃthivibhūṣitaṃ ||

veṣṭayet sarvayajñeṣu tat kūrca(!) parikīrttitā(!) ||

dūtīyāgādau viprāṇāṃ nādhikāraḥ || tad uktaṃ bṛha(śrī)kramasaṃhitāyāṃ ||

vāmāgamo [ʼ]pi vipras tu madyaṃ māṃsaṃ na bhakṣayet ||

svakīyāṃ parakīyāṃ vā nākṛṣya brāhmaṇo yajed

iti ||

bhagavān iti ||

utpatti(!) pralayaṃ caiva bhūtānām āgatiṃ gatiṃ ||

vetti vidyāṃ ca ‥‥‥ sa vācyo bhagavān iti

viṣṇupurāṇe || (fol. 27r2–9)

Microfilm Details

Reel No. B 151/9

Date of Filming 05-11-1971

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-08-2008

Bibliography


<references/>