B 160-4 Suvarṇasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 160/4
Title: Suvarṇasāra
Dimensions: 24 x 7 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/259
Remarks:


Reel No. B 160-4 Inventory No. 73403

Title Suvarṇasāra

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 12.0 cm

Folios 178; fol. 50 is missing

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/259

Manuscript Features

'On 178 is written'

❖ pāṭhāṃbalo bṛhattiktā, prācīnā ʼmūṣṭakīrasā |

vanatiktā pāpacelī śreyasī vṛddhakaṇḍikā || etc.

Folio number 52 appears twice but the text is not repeated

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

natvā śivam prathamataḥ praṇipatya caṇḍī, (!)

vāgdevatān tadanu tātapadaṃ guruñ ca

saṃ(2)gṛhya yad dhvanitamantrasuvarṇṇasāraṃ,

tat karṇṇayoḥ kuruta jīvitavedavijñāḥ ||  ||

dehād utpanyate (!) puṃsaḥ pu(3)ruṣārthacatuṣṭayaṃ |

na nīrogaḥ sa kutrāpi, tacchāntis tu cikitsayā ||

āyurvvedam ahaṃ vakṣye, lokānāṃ (4) hitakāmyayā |

nidānaṃ sarvvarogāṇāṃ cikitsān tu viśeṣataḥ || (fol.1v1–4)

End

jihvāyāḥ pārśvato ʼdhastā,c chirād vā daśa kīrttitā |

tāsāṃ sthūlaśire dve ʼdhaścchidyā(2)t te tu śanaiḥ śanaiḥ ||

vaḍiśe naiva saṃgṛhya, kuśapatreṇa buddhimān |

śrute ca kate varṇe tasmi,n dadyā(3)t sagutram ārdrakaḥ ||

bhojanatvānabhismaṃdi,cūṣaḥ kaulattha iṣyate |

viḍañgakṣārasiṃdhuśrā, rā(4)mnāgnivyoṣadārubhiḥ |

kaṭutumbī phalarase, kaṭutailaṃ vipācitaṃ ||

cirottham api naśyeta (5)galagaṇḍavināśayet ||

tuṃvītailaṃ ||

priyaṃguyaṣṭīmadanaṃ sakuṣṭhaṃ,

sacandanan nimbasamāgadhīdhanaṃ |

(6) kalkaṃ vinikṣipya (vipācya) tailaṃ

catuguṇena (!) smavidhiprayuktaṃ (!)

śākhoṭakalkasvarusena hanyād

atipravṛ(177v1)ddhān galagaṇḍarogān ||

śākhoṭakatailaṃ || (fol. 177r1–177v1)

Colophon

(fol.)

Microfilm Details

Reel No. B 160/4

Date of Filming 17-12-1971

Exposures 189

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 7v–8r, 48v–49r, 53v–54r, 55v–56r, 81v–82r, 105v–106r, 125v–126r and 128v–129r

Catalogued by BK/SG

Date 10-11-2005

Bibliography