B 160-5 Laghucikitsācintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 160/5
Title: Laghucikitsācintāmaṇi
Dimensions: 23.5 x 8 cm x 169 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/342
Remarks: b Mādhava; 111 folios


Reel No. B 160-5 Inventory No. 96829

Title Laghucikitsācintāmaṇi

Author Mādhava

Subject Āyurveda

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 8.0 cm

Folios 107; available fols. are: 1–50 and 114–169

Lines per Folio 8–9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/342

Manuscript Features

One unnumbered folio is filmed twice after the fol. 50.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya śaṃbhuṃ sarvveṣām īśvaraṃ param avyayam ||

cikitsācintāmaṇibhiḥ kriyate mālikā śubhā ||

nānātantraṃ samālo(2)kya prastāvasahitaṃ kramaṃ |

gurūṇāṃ ca mataṃ jñātvā sarvvalokahitecchayā || ||

ajñānatimirāṃdhebhyaḥ jñānaṃ dattaṃ sanātanaṃ |

sākṣā(3)cchivamayaṃ satyaṃ tasmai śrīgurave namaḥ ||  ||

nānātantravihīnānāṃ, vidyānāṃ varttanāya ca |

cikitsācintāmaṇikā kṛtā mādhavaśarmaṇā ||

(4) dharmmārthakāmamokṣāṇām ārogyaṃ mūlam uttamaṃ |

rogās tasyāpaharttāraṃ, śreyasā jīvitasya ca || (!) (fol.1r1–4)

End

sarvve teṣu śamaṃ yānti ye cānye (8) pāparoginaḥ (!) |

strīṇāṃ caiva ca bālānāṃ dhūpenānena dhūpitāḥ ||

arthaḥ | gugulasetahlāsadevadāra, kunduru, kūṭa, patraka, (9) śilājatu,cakaravata, madana, thasi, murcchitara, bhoṭaura, [[samabhāgacūrṇṇaṃ]] mṛgaśire ghṛtamadhubhyāṃ, śukravastrena (!) mantrenābhimantrya varttiḥ kāryyā || iti ||  (fol.169r7-9)

«Sub-colophon:»

iti vaidyopādhyāyaśrīmādhavakṛtāyāṃ (!) laghucikitsācintāmaṇau strīrogacikitsā samāptā || ○ || (fol. 163v8)

Microfilm Details

Reel No. B 160/5

Date of Filming 17-12-1971

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r, 30v–31r, 49v–50r, 138v–139r, 164v–165r. The exposures of fols. 48v–50v are out of focus.

Catalogued by BK/SG

Date 10-11-2005

Bibliography