B 160-9 Puruṣottamadattavaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 160/9
Title: Puruṣottamadattavaidyaka
Dimensions: 28 x 12 cm x 39 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1137
Remarks:


Reel No. B 160-9

Inventory No.: 56446

Reel No.: B 160/9

Title Puruṣottamadattavaidyaka

Author Puruṣottamadatta

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 12.0 cm

Folios 40

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1137

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||   ||

yasyeśvarasya jagataḥ paripālanāya,

śaktyā dhṛtaṃ sahajam adbhutam aṣṭarūpaṃ |

pratyakṣetaḥ (!) (2) prabhavati prabhave stu tasmai,

sarvvārthasiddhiphaladāya namaḥ śivāya ||

cakrakramād adhikam udgrathate prayogān

icchāṃś (!) ci(3)kitsitavidhāv adhikaprakarṣe |

dhanvantarer iva harer vvimanātmajanmā

vārendravaidyapuruṣottamadattanāmā ||

saṃkṣepato yadi tadāsti hi siddhayogo,

yogodhiko yadi cikitsitavallabho sti |

madhyastayor yyadi samādriyate sti cakra,ś

ca(4)krānujāyini mayi kathanāvalepaḥ || (fol. 1v1–4)

End

elāśuṣmanā proktā ca priyaṅguḥ śyāvaṣāṇḍarā ||

durāpītā vacā proktā, mustamārūpasambhavaṃ |

avi(9)kārī laghur (ddāghā) latā kasturikā matā ||

śavatvakchavi (!) vijñeyo taḍikā succhapicchilā |

sugandhir laghurukṣañ ca suradā(40v1)ru prakīrttitaṃ ||

śabalaṃ snigdham atyandaṃ (!) sugandhi ca manoharaṃ |

mṛgaśṛṅgāpamaṃ ku///   ||   ||

(2)puruṣottamadattakṛtavaidyāṃga (fol. 40r8–40v2)

Colophon

Microfilm Details

Reel No. B 160/9

Date of Filming 19-12-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r

Catalogued by BK/SG

Date 14-11-2005

Bibliography