B 161-14 to B 162-1 Rugviniścaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 161/14
Title: [Mādhavanidāna]
Dimensions: 25 x 11 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/6939
Remarks:


Reel No. B 161-14 to B 162-1

Inventory No. 28389

Title Mādhavanidāna (Rugviniścaya)

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 25.0 x 11.0 cm

Folios 128

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margins of the verso; marginal title mā.ni

Place of Deposit NAK

Accession No. 5/6939

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || śrīvāgīśvaryai namaḥ ||    ||

praṇamya jagadutpattisthitisaṃhārakāraṇam ||
svargāpavargayor dvāraṃ trailokyaśaraṇaṃ śivam || 1 ||

nānāmunīnāṃ vacanair idānīṃ
samāsatas sadbhiṣajāṃ niyogāt ||
sopadravāriṣṭanidānaliṃgo
nibadhyate rogaviniścayo yaṃ || 2 ||

nānātaṃtravihīnāṇāṃ bhiṣajām alpamedhasām ||
sukhaṃ vijñātum ātaṅkam ayam eva bhaviṣyati || 3 ||

nidānaṃ pūrvarūpāṇi rūpāṇy upaśayas tathā ||
saṃprāptiś ceti vijñānaṃ rogāṇāṃ paṃcadhā smṛtaṃ || 4 || (fol. 1v1–5)

End

subhāṣitaṃ yatra tad asti kiṃcit
tat sarvam ekīkṛtam atra yatnāt ||
viniścaye sarvarujo narāṇāṃ
śrīmādhaveneṃdukarātmajena

yat kṛtaṃ sukṛtaṃ kiṃcit kṛtvainaṃ rugviniścayaṃ ||
muṃcaṃtu jaṃtavas tena nityam ātaṃ(pha) – – || || (fol. 128r5–v1)

Colophon

iti śrīmādhavācāryyakaviviracit⟨r⟩e rugvi⟨vi⟩niścayaḥ saṃgrahaḥ saṃpūrṇaḥ || (fol. 128v1)

Microfilm Details

Reel No. B 161/14 to B 162/1

Date of Filming 19-12-71

Exposures 67 + 75 = 142

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 02-09-2003