B 161-1 Kautukacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 161/1
Title: Kautukacintāmaṇi
Dimensions: 24 x 9.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/2075
Remarks:


Reel No. B 161-1 Inventory No. 32128

Title Kautukacintāmaṇi

Remarks

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State Complete and undamaged

Size 24.0 x 9.5 cm

Folios 64

Lines per Folio 6-7

Foliation numarals in lower right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-2075

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmadgaurī mukhāṃbhojavaṃdhurāyatalocanam ||

locanaṃ sarvajagatām iḍevāleśvaraṃ sadā || 1 ||

atha kaitukeṣu(!) tāvan nīticiṃtāsu viṣaparīkṣāprakāraḥ ||

bhaṛṃgarājaḥ śukaśceti sārikācati(!) pakṣiṇaḥ ||

krośaṃti bhṛśam udvignāḥ || viṣapannagadarśanāt ||

suvyaktaṃ muñcati krauñco mriyate mattakokilaḥ ||

jīvaṃ jīvasya ca glānir jāyate viṣadarśanāt ||

eṣām anyatamenāpi samaśrīyāt(!) parīkṣitaṃ ||

bhojyam annaṃ parīkṣārthaṃ dadyād vā pūrvam agnaye ||

vayobhyaś ca tato dadyāt tatra liṃgāni darśayet ||

(fol.1v1-5)

End

athākolatailaṃ ||

nistutṣāṃ kolabījasya cūrṇaṃ pitvātha bhāvayet ||

saptadhā tilatailena ma || rdayed uṣṇavāriṇā ||

tat tailaṃ grāhayed yatnāt tailakārasya yaṃtrataḥ ||

athavā tāmrapātre dve na kalkena lepayet ||

utthāpya sthāpayed gharme saṃmukha(!) tu parasparam ||

tayor adhaḥ kāṃsyapātre patitaṃ tailam āharet ||

yojayet sarvayogeṣu yatnena parirakṣitam ||

(fol. 64v3-6)

Colophon

iti kautukaciṃtāmaṇi(!) samāptaṃ(!) (fol.64v6)

Microfilm Details

Reel No. B 161/1

Date of Filming 19-12-071

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 17-07-2003

Bibliography