B 161-3 Yogasudhānidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 161/3
Title: Yogasudhā
Dimensions: 29 x 12.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2199
Remarks:

Reel No. B 161/3

Inventory No. 83231

Title Yogasudhānidhi

Remarks

Author Vaṃdimiśra

Subject Āyurveda

Language Sanskrit

Text Features Explanation treatment of pregnancy and about child cure.

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 29.0 x 12.5 cm

Binding Hole

Folios 58

Lines per Folio 9

Foliation numerals in upper left and lower right margins of verso with marginal title yoga

Place of Deposit NAK

Accession No. 4/2199

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || atha bālagrahacikitsā ||    ||
atha grahagrahaṇo hetuḥ ||    ||
dhātrīmātroḥ prāk pradiṣṭāpacārāc chaucabraṣṭān maṃgalācārahīnāt ||
trastān hṛṣṭās(!) tarjitān kranditān vā pūjāhetor hi syurate(!) kumārān,
aiśvaryasthās tena śakyā viśaṃtā dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ
āptavākyaṃ tatsamīkṣā bhidhāsye liṃgāty eṣāṃ yāni dehe bhavaṃti || (fol. 1v1–4)

Sub-colophon

iti śrījagadīśātmajavaṃdimiśraviracite yogasudhānidhau sāmānyagrahacikitsitaṃ nāma caturthakalā samāptāḥ || (fol. 7v3–4)

iti śrījagadīśātmajavaṃdimiśraviracite yogasudhānidhau prathamādidivasamāsavarṣasamudāyakṛtabhedabhinnānāṃ pūtanāgṛhīṇāṃ cikitsitaṃ nāma paṃcamī kalā samāptaḥ || (fol. 12r7–9)

iti śrījagadīśātmajavaṃdimiśraviracite yogasudhānidhau skaṃdagrahādīnāṃ pṛthakalakṣaṇacikitsitaṃ nāma kaṣṭhī(!) kalā samāptaḥ || (fol. 17v7–8)

iti śrījagadīśātmajavaṃdimiśraviracite yogasudhānidhau janmadinamārabhyadaśadivasaparyyaṃtagrāhiṇīnāṃ cikitsitaṃ nāma saptamī kalā samāptā || (fol. 19v4–6)

...

iti śrījagadīśātmajavaṃdimiśrakṛte yoganidhau garbhamūḍhacikitsitaṃ nāma caturdaśakalā samāptā || (fol. 49r1–2)

iti śrīja° yo° aparāpātanayonirakṣatakaraṇasaṃkocanaśūlanivāraṇakikkisavṛddhakukṣiśeṣadoṣamakvalaśūlatmanā śonivāratmanyajananaśodhanacikitsitaṃ nāma paṃcadaśakalā samāptāḥ || 15 || (fol. 53v7–9)

End

maṃtraḥ ||
oṃ namo bhagavate viṣṇave paśūnāṃ pataye namaḥ ||
paśūnāṃ śvāsaroge tu phūkāṃkarohiniḥ(!) kṣipet ||
athavā jīṛṇananikāṃ gale śīghraṃ nidhārayet ||
dīpasya bahukālasya bhūtaṃ takre na pāyayet ||
sadya eva vilīyeta paśvatī sāramulvaṇāḥ ||    || (fol. 57v8–58r1)

Colophon

iti śrījagadīśātmajavaṃdimiśrakṛte yogasudhau strīpaśucikitsitaṃ nāma ṣoḍaśakalā samāptāḥ(!) ||    || śubham || (fol. 58r1–2)

Microfilm Details

Reel No. B 161/3

Date of Filming 17-12-71

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 44–55 are filmed double.

Catalogued by SG

Date 15-08-2003