B 161-4 Cikitsāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 161/4
Title: Cikitsāmṛta
Dimensions: 31 x 11.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/76
Remarks:


Reel No. B 161-4 Inventory No. 15256

Title Cikitsāmṛta

Remarks

Author Milhaṇa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State Complete and undamaged

Size 31.0 x 11.5 cm

Folios 57

Lines per Folio 6-8

Foliation numerals in upper left and lower right margins of verso.

Marginal title Cikitsāmṛºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-76

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pittaṃ duṣṭaṃ madyasaṃtāpatīkṣṇaiḥ soṣṇair amlaiś cāpi yuktaṃ kaphena

mūrcchāchardiśvāsakāśajvarādyair liṃgais tajñāḥ(!) pittam amlaṃ tad āhuḥ

tiktaiḥ sāmlair chardanair matsyagaṃdhais tṛddāhair vāsāvipākaiḥ satodaiḥ

todyābhāvaiḥ sabhramair lomaharṣair jñeyaṃ liṇgaiḥ pittam amlaṃ tathānyaiḥ

vātaprāpād amlarogāt pradṛṣṭā chardiḥ (kṛtsnā) śākatoyopabhā vā

śyāvāśūlaiḥ pārśvajais tīvravegā bhukte śāṃtāveginī syān niśāyāṃ

pittaprāyād dāhamūrcchā bhramādyā proṣṇā pītā lohitā vāṃtir ugrā

jñeyo madhye vāsarasyārddharātre tākṣṇaiḥ soṣṇair alpamātrair api syāt ||

(fol.1r1-4)

End

satvaṃḍasya śataṃ ca mandadahane‥‥‥‥‥‥‥‥‥‥

deyo māṣikān mānikaikā veṇukṣīryā yugmayugma(!) ca muṣṭaiḥ |

kṛṣṇācūrṇaṃ cāryamuṣṭi‥‥‥‥‥‥‥‥samastaṃ ||

līdvā lehasyāsya nityaṃ palārdhaṃ bhuktvā cānnaṃ śītam ṛṣṭaṃ yatheṣṭaṃ |

hanyād āśu śvāsakāsāsrapittavyādhī‥‥‥‥‥śākahṛdgulmamukhyān ||

bhramajvārārocakavidraṃdhīṃś ca pāṃdvāmayaṃ kāmalakuṃbharogaṃ |

kṣatakṣayārśo madadāhamohaṃ nihaṃti vāsābhayakhaṃḍalehaḥ ||

vāsābhayākhaṃḍalehaḥ ||

vidāhikaṭvamlapaṭū nijahyān nivṛttaraktopi naras tathomlaṃ |

krodhātapādyāsaratānimāsaṃ sevyāni śākena yutāni naiva ||

(fol. 57r1-6)

Colophon

iti cikitsāmṛte milhaṇakṛte raktapittādhikāraḥ ||

(fol.57r6)

Microfilm Details

Reel No. B 161/4

Date of Filming 17-12-071

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-07-2003

Bibliography