B 161-7 Auṣadhaprakriyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 161/7
Title: Auṣadhaprakriyā
Dimensions: 23.5 x 8.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/339
Remarks:


Reel No. B 161-7 Inventory No. 5412

Title Auṣadhaprakriyā

Remarks

Subject Āyurveda

Language Sanskrit and Newari

Text Features

Manuscript Details

Script Newari

Material paper

State Complete and undamaged

Size 23.5 x 8.0 cm

Folios 38

Lines per Folio 6

Foliation numerals in right margin of verso.

Date of Copying NS? 816 pauṣa kṛṣṇa daśamī ravivāra

King Bhūpatīndramalla

Place of Deposit NAK

Accession No. 1-339

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

sūryyaputra mahābāho chāyāhṛdayanandana ||

śāntiṃ kuru turaṃgānāṃ revantāya namo namaḥ ||

paśvādyavyavahāreṇa vājibheṣajapatrikā ||

yuktyā vyavahariṣyanti (prakṣineha) tu coditaḥ ||

aśvasya yadā khurapuṭātarasaḥ patati tadā rasa (orcigaḥ) ||

tatrauṣadhaṃ ||

śvetapravārañ(cīrāṃgo) eraṇḍamūlahāritāla etattrayaṃ piṣṭvā lepo deyaḥ || ||

(fol.1r1-6)

End

satatarasadoṣaḥ || dhūthūrabījaratijavīratā ukavī ratija apāṃ gulavaśarmasā |

tadabhāve apāṃguvṛkṣamāsakalāya pramāṇaṃ kṛtvā varttayitvā daliyāyāṃ nityarūpaṃ deyaṃ || || etena satatarasadoṣaḥ khaṇḍyate || 2 ||

(fol. 38r4-38v1)

Colophon

iti || auṣadhaḥ(!) prakriyāsamāptaṃ || || śrī 2 bhūpatīndramallo jayati || || śubha ||

❖ khyāte nepālaśāke rasaśaśibhujagaiḥ sanvite(!) pauṣamāse ,

yoge kṛṣṇadaśamyāṃ dinakaradivase maitrabhe ca dhruvākhye |

sveṣṭeśyāḥ prītikarmā nṛpativahavaro maṃjarīṃ jogapūrvvāṃ

proccaiḥ prālekhayet tāṃ nayanakulamaṇiḥ sādaraṃ bhūpatīndraḥ || || ||

(fol.38v1-6)

Microfilm Details

Reel No. B 161/7

Date of Filming 17-12-071

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 01-01-2004

Bibliography