B 162-3 Pathyāpathyavibodhaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/3
Title: Pathyāpathyavibodhaka
Dimensions: 31 x 12.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/4006
Remarks:


Reel No. B 162-3

Inventory No. 52724

Title Pathyāpathyavibodhaka

Remarks OR Kaiyadevanighaṇṭu

Author Kaiyadeva

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31 x 12.5 cm

Binding Hole(s) none

Folios 115

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title niṭu.vai. and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/4006

Manuscript Features

Notes in the margin

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

natvaikaṃ viśvabhūpaṃ tribhuvanaśaraṇaṃ svargamokṣaikahetuṃ
śambhuṃ vāgdevatāś ca vyavaharati yayā viśvam etad vitānam |
yasya dhyānaprasādāt prabhavati puruṣaḥ sarvakāryasya siddhiṃ
kartre(!) taṃ devavandyaṃ sphuraduragavarasphārahāraṃ gaṇeśam || 1 ||

bhāradvājapavitragotratilakaḥ śrīpadmanāmo bhavad
vedavyākṛtināṭakāgamakathālaṅkārapāraṅgamaḥ |
tatputro guṇabhūṣitaḥ samabhavac chrīśārṅganāmā bhiṣag
yena prāṇigado gadair apahṛto 'sau sarvavidyālayaḥ || 2 ||

tatputraḥ kaiyadevo 'sti vaidyavidyāviśāradaḥ |
nāmaratnākaro yena tato 'nyo nāmasāgaraḥ || 3 ||

nāmaratnakaroktānāṃ dravyāṇāṃ ca rasādiṣu |
grantho 'yaṃ kriyate tena pathyāpathyavibodhakaḥ || 4 ||

guḍūcī kuṇḍalī somā cchinnā chinnodbhavāmṛtā |
madhuparṇo chinnaruhā vayasthā cakralakṣmaṇā || (fol. 1v1–5)

End

amāṃso durbalaḥ śāta kṛṣo || nirmāṃsaśoṇitaḥ |
kṣāmaḥ kṣīṇaḥ kṣīṇadhātur balavān balino balī |
sthūlas tu puṣṭo medasvī meḍhraromāṃsalo 'salaḥ |
tuṃḍilas tuṃḍilas tuṇḍī bṛhatkukṣiḥ picaṇḍalaḥ |
udary udarilocātha pralaṃbāṃḍaś ca muṣkakaḥ |
ojaḥ kāntir balaṃ puṣṭir vṛddhis tūpacayaḥ smṛtaḥ ||    || (fol. 115v5–7)

Colophon

iti śrīvaidyakeyadevapaṇḍitaviracitāyāṃ pathyāpathyavibodhake miśravargo 'ṣṭamaḥ saptamaḥ(!) ||    || (fol. 115v7–8)

Sub-colophon

iti śrīkeyadevapaṇḍitaviracite pathyāpathyavibodhake auṣadhavargaḥ prathamaḥ || (fol. 52r)

iti śrīkeyadevapaṇḍitaviracite pathyāpathyavibodhake dhātuvargo dvitīyaḥ samāptaḥ || (fol. 56v)

iti pathyāpathyavibodhe dhānyavargaḥ || (fol. 60v)

iti śrīkeyadevapaṇḍitaviracite pathyāpathyavibodhake kṛtānnavargaḥ paṃcamaḥ || 5 || (fol. 83r)

iti śrīkeyadevapaṇḍitaviracite pathyāpathyavibodhake māṃsavargaḥ ṣaṣṭaḥ samāptaḥ || 6 || (fol. 91v)

iti śrīvaidyakeyadevapaṇḍitaviracitāyāṃ(!) pathyāpathyavibodhake vyavahārākhyo vargaḥ || (fol. 106r)

Microfilm Details

Reel No. B 162-3

Date of Filming 19-12-1971

Exposures 121

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some exposures are blurred.

Catalogued by MD

Date 28-06-2013