B 162-6 Āyurvedaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 162/6
Title: Āyurvedaprakāśa
Dimensions: 26.5 x 11.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/5255
Remarks:


Reel No. B 162-6

Inventory No. 8850

Title Āyurvedaprakāśa

Remarks = A 963-20

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, but the text is incomplete

Size 26.5 x 11.5 cm

Binding Hole(s) none

Folios 10 + 64 = 74

Lines per Folio 9–11

Foliation figures in the upper left-hand margin of the verso with the first 10 folios; figures in the upper right-hand margin with the subsequent 64 folios beginning with 1

Place of Deposit NAK

Accession No. 5/5255

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athāto dravyajñānīyam adhyāyaṃ vyākhyāprāraṃbhaḥ ||

atha sarvaguṇanidāna likhyate ||

athāto dravyadravyajñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||

tatrādau jalavargaḥ ||

tatrādau jalaguṇā, vāgbhaṭṭaḥ,
jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādibuddhiprabodhanaṃ ||
tanvavyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamaṃ || 1 ||

trimallaḥ, divyaṃ bhaumam iti dvidhāṃbu gaditaṃ divyaṃ caturdhā tu tad dhāremaṃ(!) karakodbhavaṃ himajalaṃ tauṣāram ity ākhyayā ||
dhārāṃbhas tu punar dvidhā karabhajaṃ gaṅgājam ity etayor gāṃgaṃ śreṣṭham atha kṣitāv upagataṃ divyaṃ tu bhaumaṃ bhavet || 2 ||

ākāśagaṃgāsaṃbaṃdhi jalam ādāya diggajāḥ ||
meghair aṃtaritā vṛṣṭiṃ kurvaṃtīti vacaḥ satāṃ || 2 ||

tatkālaḥ,
yadā syād āśvine māsi sūryaḥ svātīviśāṣayoḥ(!)
ta⟨ṃ⟩dāṃbujaladair muktaṃ gāṃgam uktaṃ maharṣibhiḥ || 3 || (fol. 1v1–7)

End

brahmasthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇarucāṃtarīkṣaṃ ||

ity ākāśakṣetraṃ ||

dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpahaṃ ||
yat tiktaṃ lavaṇaṃ ca dīpyarucim atroṣṇaṃ ca tan taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasaṃ ||

brahmaviṣṇuś ca rudraḥ syād īśvaro tha sadā śivaḥ ||
ity ete kramasaḥ paṃca kṣetre bhūtādhidaivatāḥ ||    ||

ity āyurvedaprakāśe deśakṣetrabhedanirūpaṇaṃ ||    ||

atha bheṣajagrahaṇaṃ ||

praśa[[sta]]deśe saṃjātaṃ praśaste hani coddhṛtaṃ ||
gaṃdhavarṇarasair yuktaṃm auṣadhaṃ kāryasādhanaṃ ||

doṣaghnam agnānikaram adhikaṃ na vikāri yat ||
alpamātraṃ bahuguṇaṃ gaṃdhavarṇarasānvitaṃ ||

samīkṣakāle dattaṃ ced bheṣajaṃ syād guṇāvahaṃ ||
(fol. 64r2–5; the rest of the folio is blanc.)

Sub-colophon

iti śrīvāgbhaṭasūriviracitāyām aṣṭaṃgahṛdayasaṃhitāyāṃ śrīsaurāṣṭradeśodbhavasārasvatakulāvataṃsa-upādhyāyamādhavapratisaṃskṛtāyāṃ sūtrasthāne dravanirūpaṇīye jalavargaḥ samāptaḥ || (fol. 7v2–4)

iti śrīvāgbhaṭasūriviracitāyām aṣṭaṃga⟨ga⟩hṛdayasaṃhitāyāṃ śrīsaurāṣṭradeśodbhavasārasvatakulāvataṃsa-upādhyāyamādhavapratisaṃskṛtāyāṃ sūtrasthāne dravadravyanirūpaṇādhyāyaḥ paṃcamaḥ 5 || (fol. 12r4–5)

Microfilm Details

Reel No. B 162/6

Date of Filming 19-12-1971

Exposures 83

Used Copy Kathmandu (scan)

Type of Film positive

Remarks retake on A 963-20

Catalogued by MD

Date 02-07-2013