B 163-12 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 163/12
Title: Rasamañjarī
Dimensions: 27 x 10 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/723
Remarks: AN?


Reel No. B 163-12 Inventory No. 50502

Title Rasamañjarī

Author Śālinātha

Subject Āyurveda

Language Sanskrit

Text Features explanation on making herbal elixir.

Manuscript Details

Script Devanagari

Material paper

State incomplete, damage

Size 27.0 x 10.0 cm

Folios 32

Lines per Folio 8

Foliation figures are beneath the word śrī and rama is in upper left and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/723

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || gurave namaḥ ||

yadgaṇḍamaṇdalagalan madavārivindu

pānālasājinibhṛtālalitālimālā ||

sadguṃjitena vinihaṃti macaṃdranālin

śaṃkāṃkavogaṇayasi śivamātanotu || 1 ||

indīvarī bhavati caraṇāravṛnde

vande purandara puraḥsaradevatānāṃ ||

vandāhatāṃ kalayatāṃ sakirīṭa koṭiṃ

śrīśāradā bhavatu sā bhavapāradā vaḥ || 2 || (fol.1v1–5)

«Sub: Colophon:»

iti śrīpaṃḍita vaidyanāthaputra śālināthaviracitāyāṃ rasamañjaryāṃ dvitīyodhyāyaḥ (fol.6v7–8)

End

sūtād vauvalgujān trīṇi viśvākara trikaṃ trikam ||

sārddhaiko brahmaputrasya maricasya catuṣṭayam ||

ekaikaṃ niṃvadhattūrabījato gaṃdhakātrayam ||

jātī ṭaṃkaṇatājñānāṃ bhāgāddaśa palāsmṛtā ||

yuktyā sarva vimardyātha śivāsvara sabhāvitam ||

saptadhā śoṣayitvātha dhattūrasyāṃvudāpayet ||

samarpatālakaṃ śādya dhattūrair veṣṭiyettataḥ ||

gomaye veṣṭayetac ca kukkuṭākhye puṭe pacet ||

śreṣṭhaḥ kuṣṭhaharo sevya triguṃjo bhojana priyaḥ ||

tālakeśva ( fol.32v1–5)

Microfilm Details

Reel No. B 163/12

Date of Filming 21-12-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-08-2003

Bibliography