B 163-19 Rasaratnākara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 163/19
Title: Rasaratnākara
Dimensions: 27.5 x 10 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3092
Remarks: by Nityanātha Siddha; 50609-5061


Reel No. B 163-19

Title Rasaratnākara

Author Nityanāthasiddha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Indian paper

State incomplete and damaged

Size 27.5 x 10.0 cm

Folios 22

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3092

Manuscript Features

Missing folio 19

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||

oṃ

bhagavān śaṃkaraḥ pūrvaṃ pṛchaṃtīṃ pārvatīṃ prati || 4 ||

anyair devagaṇaiḥ siddhair munideśikasādhakaiḥ ||

yad uktaṃ hi na śāstreṣu tat tat sarvaṃ vilokitaṃ || 5 ||

śāṃbhave yāmale śākte kule kauthaḍāmare || (!)

svachaṃde lākuśaile(!) verajetaṃtre mṛtesvare || 6 ||

uḍḍīśe vā tu taṃtre uchuṣye siddhiśāvare ||

karaṅkiṇīmerutaṃtre kālacaṃḍeśvare mate || 7 ||

śākinīḍākinītaṃtre raudre nugrahanigrahe ||

kautuke śalyataṃtre ca kriyākālaguṇottare || 8 || (fol.1v1-5)

«sub-colophon»

iti śrīpārvatīputranityanāthasiddhaviracite rasaratnākare maṃtrasādhanavidhir nāma prathamopadeśaḥ || (fol. 6r7–8)

End

syād vārāhaśikhāmūlaṃ kṣīreṇa sahapeṣitāṃ ||

bhakṣayet taṃḍulaṃ divyam aparāhne bhaved yadi ||

cūrṇayedrocanī bhṛgīṃ drikākṣīra samaṃ samaṃ ||

prātar ājyena tat pītaṃ divyastaṃbhanam uttamaṃ ||

sajāta mātra govatsa viṣṭā grāhyaṃtarikṣataḥ |

bhakṣayitvā viṣaṃ khāde (fol.22v8–10)

Microfilm Details

Reel No. B 163/19

Date of Filming 21-12-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks 16v and 17r filmed twice

Catalogued by MS/SG

Date 28-08-2003