B 163-1 Vaidyavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 163/1
Title: Vaidyavinoda
Dimensions: 22.5 x 14 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3063
Remarks:


Reel No. B 163-1 Inventory No. 84303

Reel No.: B 163/1

Title Vaidyavinoda

Author Śaṃkara gauḍa

Subject Āyurveda

Language Sanskrit

Text Features explanation on treatments of vāta, pitta, kapha, jvara, sannipāta, nāḍīpariṅṣṣā, mūtraparīkṣā etc.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.5 x 14.0 cm

Folios 43

Lines per Folio 10

Foliation figures and marginal title vai vi is in the upper left–hand margin of the verso,

King Jayasiṃhadeva

Place of Deposit NAK

Accession No. 5/3063

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama (!) ||

sakalasukhanidhānaṃ bhuktimuktipradaṃ yaj

jayati jagati sīdhyai (!) sarvadopāsyamāna (!)

parikalitakarābjā bhīti [[kha]]ḍga prasannaṃ

diśatu phalamabhīṣṭa śyāmadhāmāṃbikāyā || 1 ||

anaṃtanāmā hi daganta (!) kīrti śrīgauḍavaṃśe pṛthitaṃ (!) prabhāva ||

tadātmaja śaṃkara nāmadheya || śāstreṣu kāvyeṣu paraṃ pravīṇaḥ || 2 ||

rājādhirājo jayasiṃhavīraḥ khyātaḥ pṛthivyāṃ prathitaḥ prabhāva (!) ||

pratīpa bhūpāla nivāraṇena pratāpapuṃja jvalad agnikalpaḥ | 3 | (fol.1v1–7)

End

dvau prasthau triphalāyās tu prasthamekaṃ tu gugguloḥ

apāṃ droṇe sthitaṃrātrāvarddhaśeṣaṃ pacet tu tat 8

vastrapūtaṃ vidhāyātha lohabhāṃḍe punaḥ pacet

uttārya dadyād dravyāṇi palārddhāni pṛthak [[pṛthak]] 9

viḍaṃgadati (!) triphalā guḍūcī tryūṣaṇaṃ trivṛt

ekīkṛtya ca tatsarva (!) guṭikā makṣamātrakā (!) 10

bhakṣayitvā prakurvīta yatheṣṭaṃ pāna bhojanaṃ

sevyamānānihaṃtsāptugṛdhrasī (!) guddhatāmapi (!) 11 (fol.44r11-44v3)

Microfilm Details

Reel No. B 163/1

Date of Filming 19-12-71

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 14-10-2003

Bibliography