B 164-17 Vaidyacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/17
Title: Vaidyacandrodaya
Dimensions: 19.5 x 8.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1399
Remarks:


Reel No. B 164-17 Inventory No. 84079

Reel No.: B 164/17

Title Vaidyacandrodaya

Author Trimalla

Subject Āyurveda

Language Sanskrit

Text Features explanation on treatments of vāta, sannipāta and jvara.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.5 x 8.5 cm

Folios 10

Lines per Folio 9

Foliation figures in both margin of the verso,

Place of Deposit NAK

Accession No. 1/1399

Manuscript Features

Stamp Candrasamśera

varṇasvaravicārāvalokana prakaraṇe tālikā 1

Excerpts

Beginning

śrīgaṇapatirjayati || ||

śrīmatsiṃdūrapūrāruṇatanuratanudyotavidyotitāśo

dānāmbhaḥpānalobhopagatamadhukarasśreṇim uccairddadhānaḥ

vaṃdīkṛtyāmdhakārārbhakavitatimivāvasthito bāla bhānur

nirvighnaṃ vighnarājo vitaratu vipulaṃ sarvadā maṃgalaṃ naḥ || 1 ||

āvirbhūtā himāder atinipuṇatayām enayā svaiḥ payobhiḥ

siktā bālāruṇa śrī karaṇa(!) hala +++ titāsmerapuṣpā ||

nyacad vakṣoja guccha dvitir atula śivas taṃbamālaṃbamānā

nityaṃ bāṃchānurūpaṃ mama phalatu phalaṃ pārvatī kāpi vallī || 2 || (fol. 1v1–6)

End

rogā rogasya kaścidbhavati bhavakaraḥ sopi pūrvaṃ svataṃtraḥ

paścād-d hetvartha kartā tadubhaya janakaḥ kaścidevārtha kṛc-ca ||

hetur bhutvā praśāmyet kvacana + sagado nyasya hetvartha kṛtsyād-d

jñeyaḥ kārtsnyena tasmād agada nigadito niścayoyaṃ jvarādeḥ || 68 ||(fol.10v7–10)

«SubColophon:»

iti nidānapaṃcakāvalokaḥ || || ||

doṣāḥ saṃjātaroṣāḥ samadhigata rasāḥ

saṃpraviśyāmako /// (fol.10v10)

Microfilm Details

Reel No. B 164/17

Date of Filming 21-12-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-10-2003

Bibliography