B 164-22 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/22
Title: Vaidyajīvana
Dimensions: 27 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3038
Remarks:


Reel No. B 164-22 Inventory No. 48096

Title Vaidyajīvana

Author Loliṃvarāja

Subject Āyurveda

Language Sanskrit

Text Features explanation on diagnosis and treatments of vātavyādhi, sannipāta, jvara etc.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 11.0 cm

Folios 14

Lines per Folio 8

Foliation figures in right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3038

Manuscript Features

Synonyms added on the margin,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prakṛti subhagagātraṃ prītipātraṃ ramāyā

diśatu kimapi dhāma śyāmalaṃ maṃgalaṃ vaḥ ||

aruṇakamalalīlāṃ yasya pādau dadhāte

praṇatahara jaṭālī gāṃgariṃgattaraṃgai || 1 ||

ratnaṃ vāmadṛśāṃ dṛśāṃ sukhakaraṃ śrīsaptaśṛṃgāspadaṃ

spaṣṭāṣṭādaśabāhu tat(!) bhagavato bhargasya bhāgyaṃ bhaje ||

yad bhuṃktena mayāghaṭastanighaṭī madhye samutpādyate

padyānāṃ śatamaṃganādharasudhā spardhāvidhāno dhuraṃ || 2 || (fol.1v1–3)

End

nārāyaṇaṃ bhajatare jaṭhareṇayuktā

nārāyaṇaṃ bhajatare ++nena yuktāḥ ||

nārāyaṇaṃ bhajatare avanītiyuktā

nārāyanātparataraṃ kimapīha nāsti ||

āyurvedavaco vicā[ra]samaye dhanvaṃtariḥ kevalaṃ

sīmāgānavidāṃ divākarasudhāṃbhodhitriyāmāpatiḥ

uttaṃsaḥ kavitākṛtāṃ matimatāṃ bhūbhṛstamābhūṣaṇaṃ ||

kāṃtoktayākṛta vaidyajīvanamidaṃ loliṃvarāḥ kaviḥ || 24 || (fol.14v2–5)

Colophon

iti śrīloliṃvarājaviracite vaidyajīvane paṃcamo vilāsaḥ ||

samāptoyaṃ graṃthaḥ || ❁ || (fol.14v5)

Microfilm Details

Reel No. B 164/22

Date of Filming 21-12-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-10-2003

Bibliography