B 164-25 Ātaṅkadarpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 164/25
Title: Ātaṅkadarpaṇa
Dimensions: 27 x 10 cm x 179 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/351
Remarks:


Reel No. B 164-25 to B 165-1

Inventory No. 5180

Title Ātaṅkadarpaṇa

Remarks Mādhavanidānavyākhyā

Author Vaidya Vācaspati

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; undamaged

Size 27 x 10 cm

Binding Hole none

Folios 178

Lines per Folio 7–10

Foliation figures in the right margins of the verso

Place of Deposit NAK

Accession No. 2/351

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tulasīkusumaṃ dadhat tamāla-
pratimaṃ ballavigopabālasakta[[m]]
kim api tribhavaikamūlakaṃdaṃ
param ānaṃdam ahaṃm ahaḥ smarāmi || 1 ||

śrīhammīranareśvaraḥ samabhavad vīraḥ pratāpānala-
jvālājālakarāladagdhayavana prāgbhāraśuṣkendhanaḥ |
yasya prauḍhasabhāṃgaṇeṣv api yaśaḥ svarllokakallolinī
kallolāmalam aṃganāḥ sumanasāṃ gāyaṃti romāṃcitāḥ ||

pratyarthikṣitināthasārthavanitā vaidhavyadīkṣā guroḥ
śauryaṃ yasya raṇāṃgaṇe suragaṇaiḥ paśyan surāṇāṃ patiḥ ||
labdhā netrasahasrajaṃ phalam alaṃ smṛtyā nijātyarthitaṃ
rāmaṃ rāvaṇaghātinaṃ ca samabhū tuṣṭo vilakṣaḥ punaḥ ||    || (fol. 1v1–5)

End

udarāṇāṃ viśeṣeṇa sādhyatvam āha ||    ||

pakṣād baddhagudaṃ tūrddhaṃ sarvvajātodakaṃ tathā ||
prāyo bhavaty abhāvāya cchidrāṃtra[ṃ] codara[ṃ] nṛṇāṃ

baddhagudam udaraṃ pakṣād ūrddha[ṃ] vināśāya bhavati | jātodakaṃ pākāt | jātodakaṃ lakṣaṇaṃ carake yathā || kukṣer atimātravṛddhiḥ sirātarddhānaṃ(!) udakapūrṇadṛtisukṣobhasparśana[ṃ] bhava[[tī]]ti | prāyo-grahaṇena kadācit pakṣād ūrddham api cchidrā[n]tra[ṃ] ⟨vi⟩vināśāya bhavati | tathā śalyaśāstrābhimatacikitsayā kadācic chatodakaṃ(!) cchidrā[n]traṃ baddhagudaṃ ca taṃ si⟨d⟩dhyatīti || ○

vyatha(y)āyataṃ | savidradhir iti khyāto vijñeyaḥ ṣaḍvidhaśvasaḥ || (fol. 177v7–178r3; the rest of fol. 178 is blanc.)

Sub-colophon

iti śrīvaidyavācaspativiracite mādhavanidānaṭīkāyāṃ ātaṃkadarppaṇe kṣaranidānaṃ samāptaṃ || ❁ || (fol. 33v)
iti mādhavanidāne ⟪kṛtau⟫ vaidyavācaspatikṛte ātaṃkadarppaṇā(!) d[v]itīyanidāna || (fol. 40r)
ity ātaṃkadarppaṇo nidānavyākhyāyāṃ gra[ha]ṇīnidānaṃ || (fol. 44r)
ity ātaṃkadarppaṇe nidānavyākhyāyām arśonidānaṃ || (fol. 54v)
ity ātaṃ[ka]darppaṇe nidānavyākhyāyāṃ ajīrṇanidānaṃ || (fol. 61v)
~ kṛminidānaṃ || (fol. 65r)
[Folio number springs from 69 to 80.]
~ rājayakṣmanidāna || (fol. 80v)
~ kāsanidānaṃ || (fol. 83r)
~ hikvānidāna || (fol. 85v)
~ śvāsanidānaṃ || (fol. 90v)
~ svarabhedanidānam || (fol. 92r)
~ arocakanidānam || (fol. 93v)
~ cchardinidānaṃ || (fol. 96v)
~ tṛṣṇānidānaṃ || (fol. 102v)
~ mūrcchānidānaṃ || (fol. 110r)
~ madātyayanidānam || (fol. 118r)
~ dāhanidānaṃ || (fol. 119v)
~ unmādabhutonmādayor nnidānaṃ || (fol. 127v)
~ apasmāranidānaṃ || (fol. 129r)
~ vātanidānam || (fol. 143v)
~ vātaraktanidānaṃ || (fol. 146v)
~ urustaṃbhanidānaṃ || (fol. 148v)
~ āmavātanidānaṃ || (fol. 151r)
~ mūtrakṛcchranidānaṃ || (fol. 154r)
~ mūtrāghātanidānaṃ || (fol. 157v)
~ aśmarīnidānaṃ || (fol. 160v)
~ pramehapiḍakānāṃ nidānaṃ || (fol. 171r)
~ medonidānaṃ || (fol. 172r)

Microfilm Details

Reel No. B 164-25 to B 165-1

Date of Filming 22-12-71

Exposures 179

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by SG/MS/MD

Date 27-06-2013