B 164-3 Nāḍīparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/3
Title: Nāḍīparīkṣā
Dimensions: 27.5 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3047
Remarks:


Reel No. B 164-3

Inventory No.: 45017

Reel No.: B 164/3

Title Nāḍīparīkṣā

Remarks Mārtaṇḍa bhāṣita

Subject Āyurveda

Language Sanskrit

Text Features about symptoms on pulse and test of urine.

Manuscript Details

Script Devngari

Material Indian paper

State incomplete

Size 27.5 x 11.0 cm

Folios 4

Lines per Folio 11

Foliation figures and marginal title nā. Pa /. Mūtra pa. in the uppper left-hand margin of the verso,

Date of Copying

Place of Deposit NAK

Accession No. 5/3047

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

mārttaṃḍa bhāṣitāṃ nāḍīṃ parikṣām ca yathā śṛṇu ||

aikāgramanasā cai[ta]t ciṃtanīyaṃ prayatnataḥ || 1 ||

--nāḍī niśā hiṃsrā dhamanī dhāraṇī (!) tathā ||

jatukī jīvitajñā ca śirāḥ paryaya (!) vācakāḥ || 2 ||

tiryak kūrmo dehināṃ nābhideśe

vāme vaktraṃ tasya puchaṃ ca yāmye ||

urdhve bhāge hastapādau ca vāmau ||

tasyai vadhaḥ (!) saṃhitau takṣiṇau ca || 3 || (fol.1r1-4)

«Ending:»

tataḥ svarṇarajo māṣadvayaṃ datvā ca golakaḥ ||

kārayed yatnato vaidyaḥ dharme tāṃ śoṣayet tataḥ || 3 ||

mṛnmaye (!) sudraḍhe (!) pātre drāvite gaṃdhake pacet ||

dīpāgninā sārddhadinaṃ vastraṃ niṣkāśya yatnataḥ ||

gharṣīyeccāsamāṃślakṣṇāṃ (!) guṭikā hemagarbhikā || ( fol.4v5-8)

Colophon

iti nāḍīparīkṣā || mūtra parīkṣā || śrī sāṃba prasanna || || || || ( fol.4v1-2)

Microfilm Details

Reel No. B 164/3

Date of Filming 21-12-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-07-2003

Bibliography