B 164-8 Yogaśatasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/8
Title: Yogaśatasūtra
Dimensions: 24 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/672
Remarks:


Reel No. B 164-8 Inventory No. 83229

Reel No.: B 164/8

Title Yogaśatasūtra

Subject Āyurveda

Language Sanskrit, Hindi

Text Features methods of preparing medicine rasa, vaṭī etc.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damage

Size 24.0 x 11.0 cm

Folios 6

Lines per Folio 14

Foliation damage

Date of Copying SAM 1657

Place of Deposit NAK

Accession No. 4/762

Manuscript Features

folios are in disorder.

Excerpts

Beginning

lūta cikitsā

… jo sarpiṣā cūrṇametat ||

janayati jaṭharāgniṃ vāta gulmaṃ nihaṃtiṃ ||

ṭīkā || trigaḍū (!) || ajamodā | saindhava | jīrā varāvari karuṇā (!) hiṃgu cūrṇa ekatra †kṛtvājīmaṇavegaghṛtasya uṭaṃ ilījai† |

vātagulmaṃ nāśayati | udarakī agni upajai ||

hiṃgulāṣṭaka cūrṇa || 47 || (exp.8b:1-3)

End

hemaṃta varṣā śiśire ca vāyo ||

pittasya toyāṃta nidāghayoś ca

kapha kaphasya kopaḥ kusumāgame ca |

kurvvaṃti yatnaṃ vihitaṃ yathaiṣāṃ || 24 ||

āmaṃjayellaṃghanakolapeyā |

labdhvānna śālyodana tikta yūpaiḥ (!)

virukṣaṇaiḥ svedana pāvanaiś ca

saṃśodhanaiś cārddham adhas tathā ca || 25 ||

virukṣaṇaiḥ svedana pāvanaiś ca

saṃśodhanaiś cārddham adhas tathā ca

kaphaprakope vanaṃ prasasyaṃ virecanaṃ pitta bhave vikāre ||

vātātmake vasti visodhanaṃ ca | saṃśagraje(!) ca pratimiśram etat || 26 ||

(exp.2a:7-11)

Colophon

iti yogaśatasūtraṃ samāptaṃ || kṛ || śubhaṃ || saṃvat 1657 varṣe vaisāṣa (!) (exp.2:11)

Microfilm Details

Reel No. B 164/8

Date of Filming 21-12-71

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 14-08-2003

Bibliography