B 165-11 Rasaratnahāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/11
Title: Rasaratnahāra
Dimensions: 31.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1694
Remarks: subject uncertain;


Reel No. B 165-11 Inventory No. 50614

Title Rasaratnahāra

Author Śivarāmatripāṭhī

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 31.5 x 9.0 cm

Folios 3

Lines per Folio 11–12

Foliation figures in lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 4/1694

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | |

nirīkṣya viṣṇoś caranāraviṃdanakheṣu lakṣmīḥ pratibiṃbam asmāt |

daśāvatārād api manyamānā svādhikyam āstād viduṣāṃ sukhāya | 1 |

udgrathyate sarvavicakṣaṇānāṃ prītyai mayāyaṃ rasaratnahāraḥ |

guṇair upetokhilalabdhavarṇakaṃṭhasthitaḥ syād vidito digaṃte | 2 |

syāt sthāyibhāvotra raso vibhāvais tathānubhāvair vyabhicāribhiś ca |

āropyamāṇaḥ kramaśaḥ prakarṣaṃ yathocitaiḥ sātvikasaṃyutaiś ca | 3 |(fol.1v1–2)

End

samyagjñānasamudbhūtaḥ śāṃto nispṛhanāyakaḥ |

rāgadveṣaparityāgāt samyagjñānasamudbhavaḥ | 100 |

snigdhā hṛṣṭā tathā dīnā kruddhā dīptā bhayānvitā |

jugupsitā vismitā ca śāṃteti rasadṛṣṭayaḥ | 101 |

jagat..vi yadyapi saṃti paraḥśatā gurutamā racanā budhabuddhaye |

nanu tathāpi mayā na vṛthā kṛtā gurutamā racanā budhabuddhaye | 102 |

gurupādāṃbujadvaṃdvaprasādāvāptasanmatiḥ |

tripāṭhī śivarāmākhyo hāraṃ pūritavān amuṃ | 103 |(fol.3r2–3)

Colophon

| iti śivarāmaracito rasaratnahāras samāptim agāt | |

śubham asu 81(fol.3r3–4)

Microfilm Details

Reel No. B 165/11

Date of Filming 21-12-1971

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-08-2003

Bibliography