B 165-14 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/14
Title: Bhāvaprakāśa
Dimensions: 27 x 10 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3040
Remarks:


Reel No. B 165-14 Inventory No. 10991

Title Bhāvaprakāśa

Author Bhāvamiśra

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 10.0 cm

Folios 133

Lines per Folio 13–14

Foliation figures in the both margin of the verso and Marginal Title: Bhāºº Praºº Praºº in the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3040

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśābhyān-namaḥ (!) ||

gajamukham amarapravaraṃ siddhikaraṃ vighnahartāram ||

gurum avagamanayanapradam iṣṭakarīm iṣṭadevatām vaṃde || 1 ||

āyurvedāgamanaṃ krameṇāyenābhavad bhūmau ||

prathamaṃ likhāmi tam ahaṃ nānā taṃtrāṇi saṃdṛśya || ||

āyurvedasya lakṣaṇam āha |

āyur hitāhitaṃ vyādhir nidānaṃ śamanaṃ tathā ||

vidyate yatra vidvadbhis sa āyurveda ucyate || ||

āyurvedasya nuruktim āha ||

anena puruṣo yasmād āyur vindati vetti ca ||

tasmān munivarair eṣa āyurveda iti smṛtaḥ || (fol.1v1-4)

«Sub: colophon:»

iti śrībhāvaprakāśe dhātūpadhātu rasoparasa ratnoparatna viṣopaviṣavarggaḥ || ||

(fol. 83v:7-8)

End

anyepi dhūpā geheṣu karttavyā rogaśāntaye |

mayūrapicchaṃ nimbasya patrāṇi vṛhatīphalaṃ ||

marīcaṃ hiṃgu māṃsī ca bījaṃ kārpāsasaṃbhavaṃ |

chāgaromā hi nirmoko viṣṭā vaiḍālikī tathā ||

ahinirmokaḥ sarpa kaṃcukaḥ |

gajadantaś ca tac-cūrṇaṃ kecid ghṛta vimiśritaṃ |

geheṣu dhūpanaṃ dattaṃ sarvān bālagrahān haret ||

piśācān rākṣasān hatvā sarvajvaraharaṃ bhavetḥ(!) ||

| ity aparājitā dhūpaḥ || ||

manas tāpaṃ rajaḥ krodho dhūmapāne nivāraye…(fol.133v12–15)

Microfilm Details

Reel No. B 165/14

Date of Filming 23-12-1971

Exposures 134

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-08-2003

Bibliography