B 165-16 Haramekhalā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/16
Title: Haramekhalā
Dimensions: 31.5 x 12.5 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3102
Remarks:


Reel No. B 165-16 Inventory No. 23112

Title Haramekhalā

Remarks with comments; in Newai

Subject Āyurveda

Language Newari, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Folios 107

Lines per Folio 9

Foliation figures in the both-hand margin and Marginal Title Haraºº is in the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3102

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāyaḥ (!) || ||

niravad vijagahāvahā sāheya veya viśramakrama nirupakramiḍāsoṇḍopya‥‥‥‥‥

satatamapṛpracchogyabhogāvarodharasātmakaṃ kamapi disaṅāna dadonu cetu vibhūṣaṇaḥ || atha khalu kuṭṭanīvañcanākārjyā sajaṃtyarthanā vinimmitaḥ (!) kaṭinīpramukhā nividaṃ vanādhikāraṃ nisāmaya tasya dvitīyasyādhikārasya racanā hetu[[ḥ]] phalaṃ ca gādhayā pratipāditam iti || 1 || (fol.1v1–3)

End

jalajīrṇānalakaṃvalita purāṇo vidhāna gṛhīta mayā vanaṃ ||

krimikhātamakālasaṃbhava dravyamaridvakaraṃ bhaṇitaṃ ||

oṃ kāṇḍimurūcurumālini iṅgi caṇḍike jagadāvarta nistaṃbhani mohani namo ʼstute amukoṣadhi svāhā | mantren (!)ātha khanedubhiṃ (!) khādireṇa vaśaṃkunā ||

oṃ jayoture svāhā || vyavaṃ nikhātā mantreṇaṃ (!) gṛhītvādamṛtoṣadhī || vaṣadhī parīkṣādiḥ (!) || (fol.107v4–6)

Colophon

iti harameṣalā(!)ṭīkā saptamaḥ paricchedaḥ samāptaṃḥ (!) ||

|| kṛtvā sarvvasatvānāṃ prabodhārthaṃ śiṣyāṇāṃ hitakāmyayā ||

pañcaśatādhikaḥ sahasrāṣṭaka granthasya parisaṃkhyā(!)yā ||

haramekhalāṭīkā parisamāptā iti || || śubham || || || (fol.107v6–8)

Microfilm Details

Reel No. B 165/16

Date of Filming 23-12-1971

Exposures 108

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-10-2003

Bibliography