B 165-17 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/17
Title: Vaidyajīvana
Dimensions: 15 x 12 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3068
Remarks:


Reel No. B 165-17 Inventory No. 84092

Title Vaidyajīvana

Author Loliṃvarāja

Subject Āyurveda

Language Sanskrit, Hindi and Nepali

Text Features Symptoms and treatments of Tridoṣajvara, Vātajvara, Pittajvara, Kaphajvara, Agnidāhādikaroga, śītajvara etc.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 15.0 x 12.0 cm

Folios 39

Lines per Folio 12–13

Foliation figures in the both-hand margin and Marginal Title: loºº is in the left-hand margin of the verso

Date of Copying saṃ 1828 āṣāḍha śudi 3

Place of Deposit NAK

Accession No. 5/3068

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīrāmo jayatitarām ||

prakṛti subhagagātraṃ prītipātraṃ ramāyāḥ

diśatu kimapidhāma śyāmalaṃ maṃgalṃ ca ||

aruṇakamalalīlāṃ yasya pādau dadhāte

praṇatahara jaṭālī gāṃgariṃgattarage || 1 ||

ratnaṃ vāmadṛśāṃ dṛśāṃsukhakaraṃ śrīsaptaśṛṃgāspadaṃ ||

spaṣṭāṣṭādaśabāhu tad bhagavato bhargasya bhāgyaṃ bhaje ||

yad bhaktena mayā ghaṭas tanighaṭī madhye samutpādyate

padyānām śatamamganādharasudhā spardhā vidhānoddhuram || 2 || (fol.1r1–8)

End

āyurvedavidāṃ vicārasamaye dhannaṃtariḥ (!) kevalaṃ ||

sīmāgānavidāṃ divākarasudhāṃbhodhi triyāmāpatiḥ ||

uktaṃ sa kavitā kṛtā matimatāṃ bhūbhṛt sabhābhūṣaṇam ||

kāṃtoktyā ʼkṛta vaidya jīvanam idam loliṃmarājaḥ kaviḥ || 13 || (fol.39v7–11)

Colophon

iti śrīlolimvarājaviracitaṃ(!) vaidyajīvane paṃcamovilāsaḥ samāptā(!) śubham astu leṣakapāṭhakayoḥ || saṃ 1828 āṣāḍha śudi 3 (fol.39v11–13)

Microfilm Details

Reel No. B 165/17

Date of Filming 23-12-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-10-2003

Bibliography