B 165-18 Vaidyakanighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/18
Title: Vaidyakanighaṇṭu
Dimensions: 23.5 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/723
Remarks:


Reel No. B 165-18 Inventory No. 84193

Title Vaidyakanighaṇṭu

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Nepali, Indian paper

State incomplete

Size 23.5 x 12.5 cm

Folios 6

Lines per Folio 12

Foliation figures in the both-hand margin of the verso and Marginal Title: is Vaidyakanighaṇṭu in the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/723

Manuscript Features

functional language

mis-foliated fol. 3 twice,

Excerpts

Beginning

atha ghakārādi vargaḥ

ghanasvanaḥ colāiśāke ghatalohe gharṣataṃ taile ghṛte gholaṃ taṃtre ghanatrasaṃpānīye ghoṭakaḥ ghoṭake goṭāpūge, tathā vārāhavadarayo ghaṃṭālaṃ mokṣake ghaṃṭāghṃṭolyāṃ tathā kṛtavedhane, ghaṃṭākarṇaḥ sahuṃde |

ghaṃṭikā kaṃṭhe, sūkakeca, ghaṃṭolā pāpaḍīvṛkṣe ghaṃṭāravaḥ sanapuṣpī, ghuṭikā gulye, ghṛṣṭḥiḥ sūkare ghokāvattī satāhvāyāṃ tathā kṛtavedhane ghoṣaḥ gosthinī tathā kāṃsye ghoṣā karkaṭaśṛgī devadālī satapuṣpāṣu, ghunaḥ priyāḥ, guḍuvīdaṃtī, ativiṣāgraṃthi parṇeṣu ghṛṇiḥ mayūṣe ghuṇikaḥ vṛsmisūrayoḥ ghrāṇā nāsikāyā madhulaṃvaḥ | (fol. 1r1–6)

End

ariṣṭam maghe asthi saṃbadhana kaṃgunyām asanam bhojanajīrakayoḥ ajaḥ chāge vilve ca aṃḍajaḥ śarate mīne ca pakṣisarpayauś ca arddhapārāvataḥ tittire maphotva, arthaḥ rasāṃjane silājiti ca atirasāya ghṛtam ghṛtam rāsnāyāṃ..

(fol. 6v10-12)

Colophon

Microfilm Details

Reel No. B 165/18

Date of Filming 23-12-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 17-09-2003

Bibliography