B 165-1 Rasahṛdaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/1
Title: Rasahṛdaya
Dimensions: 23 x 8.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/118
Remarks:


Reel No. B 165-1 Inventory No. 50484

Title Rasahṛdaya

Author Govinda bhagavatpāda

Subject Āyurveda

Language Sanskrit

Text Features explanation on rasa and types of purification as Rasakriyā- Jīrṇarasakriyā- Rasaśodhana.

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 23.0 x 8.5 cm

Folios 41

Lines per Folio 7

Foliation figures in the both margin of the verso

Scribe Nārāyaṇa

Donor Dhanajit ramaṇa

Place of Deposit NAK

Accession No. 3/118

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

jayati padanyagada kulamakhilamadaṃ yasya tu yadanyaṃ |

hṛdaye sa ca galitvā jñātvā rasarūpiṇī karaṇā ||

pītāṃvaro ʼthabalijīrṇaḥ rakṣa yavahalarāgagaruḍacaraḥ |

sa jayati hariharayor yyasmād vidalita bhavadainya duḥkhabharaḥ ||

mūrcchitvād harati rujaṃ bandhanam anubhūya muktido bhavati |

amarīkaroti ca mṛtakonyakaruṇākara sutā tu |

suragurugodvijahiṃsā pāpakalābhi bhavaṃ kilā ʼsādhyaṃ | (fol.1v1–5)

End

buddhirbbalaprabhāva sahāyuṣo varddhate rasāyanena ||

prāptasya tu divyatvaṃ divyo dviguṇāṃ pravarttante ||

evaṃ rasa saṃsiddho duḥkhajarā varjjito guṇavān ||

khe gamanena ca nityaṃ saṃcarati sakalabhuvaneṣu ||

dātā bhuvanatritaye śreṣṭhorohe brahmayonir iva||

viṣṇur iva pālanārthe saṃharttā rudrā iva sakalaṃ || || (fol.41v2–5)

Colophon

iti śrīgovindabhagatpādaviracite rasahṛdaye jīrṇarasakriyādhikāra ekaviṃśatitamaḥ paṭalaḥ || || śrīdhanajiddhanadasamo ramaṇo ramaṇīyaguṇo rasikavṛtaḥ |

nārāyaṇa sevakato rasahṛdayamidaṃ rasena sama grahīt || (fol.41v5–7)

Microfilm Details

Reel No. B 165/1

Date of Filming 21-12-1971

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-08-2003

Bibliography