B 165-2 Māgadhakaliṅgaparibhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/2
Title: Māgadhakaliṅgaparibhāṣā
Dimensions: 22 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3042
Remarks: subject uncertain;


Reel No. B 165-2 Inventory No. 28679

Title Māgadhakaliṅgaparibhāṣā

Subject Āyurveda

Language Sanskrit

Text Features māgadha and kaliṅga measurement

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 10.5 cm

Folios 2

Lines per Folio 10

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3042

Manuscript Features

Stamp Nepal National Library

Excerpts

«Beginnings:»

śrīgaṇeśāya namah || atha māgadhaparibhāṣā || oṃ ||

namānena vinā yuktir dravyāṇāṃ jāyate kvacit || 1 ||

ataḥ prayogakāryārthaṃ mānam atrocyate mayā ||

trasareṇur budhaiḥ proktas triṃśatāparamāṇubhiḥ || 1 ||

trasareṇus tu paryāya nāmnā vaṃśī nigadyate ||

jālāṃtaragataiḥ sūryakarair vaṃśī vilokyate || 2 ||

ṣaḍ vaṃśībhir marīcisyāt tābhiḥ ṣaḍbhiś ca rājikā ||

tisṛbhī rājikābhiś ca sarṣapaḥ procyate budhaiḥ || 3 ||

yaviṣṭasarṣapaiḥ prokto guṃjāsyāt tac catuṣṭayaṃ ||

ṣaḍbhis tu raktikābhiḥ syān māṣako hemadhānakau || 4 || (exp.1a:1–6)

End

māṣo guṃjā[[bhir aṣṭā]]bhiḥ saptabhir vā bhavet kvacit ||

syāc-catur māṣakaiṣāṇa sa niṣkaṣkaṣṭaṃka eva ca ||

gadyāno māṣakai ṣaḍbhiṣ karṣaḥ syād daśamāsikaḥ ||

catuṣkarṣaiḥ palaṃ proktaṃ daśaśāṇamitaṃ budhaiḥ ||

catuḥ palaiś ca kuḍavaṃ prasthādyāḥ pūrvavan matāḥ ||

mānaṃ tu dvividhaṃ proktaṃ kāliṃgaṃ māgadhaṃ tathā ||

kāliṃgān māgadhaṃ śreṣṭham iti mānavido viduḥ || (exp.3:1–5)

Colophon

iti kāliṃgaparibhāṣā samāptaḥ(!) || ❁ || śrīḥ || śrī || ❁ || ❁ || (exp.3:5)

Microfilm Details

Reel No. B 165/2

Date of Filming 21-12-1971

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-08-2003

Bibliography