B 165-3 Yogaśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 165/3
Title: Yogaśataka
Dimensions: 24 x 9.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1983
Acc No.: NAK 5/3081
Remarks:


Reel No. B 165-3

Inventory No.: 83223

Title Yogaśataka

Author Dhuvapāla

Subject Āyurveda

Language Sanskrit

Text Features explanation on various treatment using yoga and tāntric methods.

Reference Nāgārjunīyayogaśatake candrakalā,…

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 19

Lines per Folio 9

Foliation figures in upper left-hand nd lower right-hnd mrgin of the verso, Marginal Title: is Yogaśatakam.

Date of Copying VS 1983

Place of Deposit NAK

Accession No. 5/3081

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sarvajñāya ||

kṛtsnasya tantrasya gṛhīta dhāmnaś

cikitsitād viprasṛtasya dūram ||

vidagdhavaidyaṃ pratipūjitasya

kariṣyate yogaśatasya bandhaḥ || 1 ||

parīkṣa hetvāmayalakṣaṇāni cikitsitajñena cikitsakena ||

nirāmadehasya hi bheṣajāni bhavaṃti yuktānyamṛtopamāni || 2 ||

atha kṛtsnasya tantrasyeti sūtraṃ prathamam ucyate |

kiṃ nāmāyaṃ grantha iti praśnaḥ | saṃbhave sati nāmākhyānaṃ yogaśatam iti | yogānāṃ śataṃ yogaśataṃ | yojayan tyaneneti yogaḥ | (fol.1v1–4)

«Sub: colophon:»

paṇḍita dhuvapālaviracitāyāṃ candrakalāyāṃ śrīnāgārjunīyayogaśate bhūtavidyā samāptā || (fol. 14r3–4)

paṇḍita dhuvapālaviracitāyāṃ candrakalāyāṃ śrīnāgārjunīya yogaśate viṣatantraṃ samāptam || (fol. 12v8–9)

End

tena śleṣmapittaprakope vamanaviracane | vātapittaprakope vastivirecane | sannipātaprakope ca vasti vamana virecanāni yathākramaṃ prayoktavyānīti || ||

vātogratailalavaṇair madhurānnapānai

pittaṃ tathā madhura tikta kaṣāya śītaiḥ ||

śleṣmāpi tikta kaṭu rukṣa kaṣāya tīkṣṇai

rogā praśāntim upayāntyupatarpaṇena || 8 ||

buddhai tad anyapi yad yad anuktam atra

yuñjyāt svayaṃ samadhigamya yathānurūpaṃ ||

rogeṣu bheṣajam ananyamatir vidadhyāc

chāstraṃ hi kiñcid upadeśalavaṃ karoti || 109 ||

pūrvaśloke apatarpaṇa śabdena laṃghanam alpabhojanañca tatvena darśituṃ uttaraślokaḥ spaṣṭārthaḥ || || guṇadhikaṃ (fol.19v4–8)

Colophon

prācīna tāḍapatrapustakād uddhṛtamidaṃ pustakam antimapatramātreṇāpūrṇam 1983 vaikramābde likhitam (fol.19v9)

Microfilm Details

Reel No. B 165/3

Date of Filming 22-12-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 1,

Catalogued by MS/SG

Date 14-08-2003

Bibliography